SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ २९० निशीथ-छेदसूत्रम् -२-११/७४६ चू-“संलेहे" तिपलेहो, तिविहो- उक्कोसोमज्झिमोजहन्नो । उक्कोसो बारसवासा, मज्झिमो वरिसादि, जहन्नो छम्मासा। तत्थ उक्कोससंलेहणाविहिं भणामि - चत्तारि संवच्छराणि विचित्तं तवं करेइ, पारणए उग्गमाइसुद्धं कप्पणिज्जं सव्वं पारेइ । अन्ने चत्तारि वरिसे विचित्तं चेव तवो काउंनिद्धपणीतवज्जं निव्वितियंपारेइ । अन्नेदो वरिसे चउत्तं काउंआयंबिलेण पारेइ । एक्कारसमे वरिसे पढमंछम्मास अविकिट्ठ तवं कातुं कजिएण पारइ । बिइए छम्मासे विगिळं तवं काउं आयंबिलेण पारेइ । दुवालसमंवरिस निरंतरंहायमाणंउसिणोदएणआयंबिलंकरेइ,तं कोडीसहियंभवइ, जनायंबिलस्स कोडी कोडीए मीलइ।जहा पईवस्स वत्ती तेलंच समं निट्ठइतहा बारसमे वरिसे आहारंपरिहरेइ, जहा आहारसंलेहणा आउयंच समंनिट्ठइ । एत्य बारसमवासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूस निसटुंधरेतुंखेलमल्लगे निच्छुब्मइ, मा अइरुक्खत्तणओ मुहजंतविसंवादो भविस्सति, तस्सय विसंवादेनोसम्मंनमोक्कारमाराहेइ।मज्झिमजहन्नपरिकम्मणासु एसेव विहीमासपक्खेहिं नेयव्यो । एत्तो एगयरेणं संलेहेत्ता भत्तपरिण्णिगिणिपाउवगमणं वा पडिवज्जइ । दारं । -अगीय[भा.३८२४] नासेइ अगीयत्थो, चउरंगं सव्वलोगसारंग। नहम्मि य चउरंगे, न हु सुलभं होइचउरंगं ।। [भा.३८२५] पढमबितिएहि छड्डे, अंतो बाहिं वणं विगिचंति। मिच्छदिढे आसासणाय मरणं चढं तेन ।। [भा.३८२६] पडिगमणादिपदोसे, तेरिच्छे वाणमंतरते य । मोए दंडिगमादी, असमाहिगती य दिट्ठी य॥ [भा.३८२७] एते अन्ने य तहिं, बहवे दोसा य पञ्चवाया य। एतेहिं कारणेहिं, अगीयत्थे न कप्पइ परिण्णा ॥ [भा.३८२८] पंच व छ सत्त सते, अधवा एत्तो विसातिरेगतरे । गीयत्थपादमूलं, परिमग्गेजा अपरितंतो॥ [भा.३८२९] एगंच दो व तिन्निव, उक्कोसं बारसे व वरिसातिं । गीयस्थपादमूलं, परिमग्गेज्जा अपरितंतो॥ [भा.३८३०] गीयत्थदुल्लभं खलु, कालं तु पडुच्च मग्गणा एसा। ते खलु गवेसमाणा, खेत्ते काले यपरिमाणं ॥ [भा.३८३१] तम्हा गीयत्थेणं, पवयणगहियत्थसव्वसारेणं । निजवतेन समाही, कायव्वा उत्तिमट्ठम्मि । चू-“अगीए"त्ति-अगीयस्सपासेजइ भत्तंपच्चक्खाइतोचउगुरुं। कम्हा? जम्हा अगीयत्यो चउरंगनासेइ, तंच नटुं पुणो दुल्लहं भवइ ।तंच किं चउरंगं? भन्नइ ____ माणुसत्तं सई सद्धा, संजमम्मि य वीरियं । कहं अगीओ नासेइ, भण्णइ सोऽपिरन्निय॥ पढमबिइयपरीसहपराजितो दिया राओ वा ओभासेज, ते तं अगीयत्था “निद्धम्मो"त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy