SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७४६, [भा. ३८३१] २९१ काउंगामस्संतो बहिं दिया राओ वा परिठ्ठवेज्जा, सो वि अट्ठदुहढे पडिगमणं वा करेजा, मरिऊण वा तिरियवाणमंतरेसु उप्पज्जेन, तत्थ पुव्वभववेरं संभरित्ता उवसग्गंकरेज्जा । अहवा -अगीओ “राई"त्ति काउंपानगस्स गहणं न करेइ, तिसियस्स मोयं देजा, सोयदंडियमाई दुरुढे मिच्छत्तं गच्छे, कुल गण संघपत्थारंवाकरेज्जा ।जो सोअगीएहिं परिठ्ठविओ सो गीएहिं दिढे, आसासिओ, अनुसढे, विहिणा पडियरिओ, अविराहियसामण्णो मओ । एते अन्ने य बहू अगीयत्थे दोसा। तम्हा नो अगीयत्थसमीवे परिनं पडिवज्जे । गीयसमीवे पडिवज्जियव्वं । सगच्छे परगच्छे वा जइ वि दूरं तहावि गंतव्वं, जाव पंच वा छ सत्त जोयणसए समहिए वा गीतत्थसमीवं अपरिस्संतेन गंतव्वं एसा खित्तंपडुच्च पन्नविया।कालओअपरिस्संतोएगाहेणवाजाव उक्कोसाउबारसवासेण गीयत्थसमीवं गंतव्वं । एसा खेत्तकालं पडुच्च पन्नविया । जेण गीतत्थदुल्लबो कालो भविस्सति गीयत्थेण य सव्वहा उत्तमट्ठपडिवनस्स समाधी कायव्वा । -असविग्गे[भा.३८३२] नासेइ असंविग्गो, चउरंगं सव्वलोगसारंगं। नट्ठम्मिय चउरंगे, न हु सुलहं होइ चउरंगं ॥ [भा.३८३३] आहाकम्मियपाणग, पुष्पा सिंगा य बहुजने नातं । सज्जासंथारो विय, उवही विय होति अविसुद्धो॥ [भा.३८३४] एते अन्ने य तहिं, बहवो दोसा य पच्चवाया य । एतेहिं य अन्नेहिं य, संविग्गे कप्पति परिण्णा ।। [भा.३८३५] पंच व छ सत्त सते, अहवा एतो वि सातिरेगतरे। संविग्गपादमूलं, परिमग्गेजा अपरितंतो।। [भा.३८३६] एगंच दो व तिन्नि व, उक्कोसं वारिसे व वरिसाई। संविग्गपादमूलं परिमगेज्जा अपरितंतो।। [भा.३८३७] संविग्गदुल्लभं खलु, कालंतु पडुच्च मग्गणा एसा । ते खलु गवसमाणा, खेत्ते काले य परिमाणं ।। [भा.३८३८] तम्हा संविग्गेणं, पवयणगहियत्थसव्वसारेणं । निजवएण समाही, कायव्वा उत्तिमट्ठम्मि ।। चू-“असंविग्गो"त्ति-असंविग्गस्सपासे उत्तिमट्ठ पडिवजइतो चउगम्मं असंविग्गोजम्हा चउरगनासेइ ।इमेय दोसा-अहाम्मियंपानगवसहिसंथारगाईदेइ,पुमाईहि अच्चणं करेइ कारवेइ, उवलेवणसमज्जणाई य बहुजननायं वा करेज, तूरंवाआणेज, एमाईअसंविग्गे बहू दोसा, तम्हा गीयत्थस्स संविग्गस्स पासे परिणं पडिवज्जे । तस्सासइ संविग्गसस गीयस्थस्, शेषं पूर्ववत् ।। [भा.३८३९] एगे उ कज्जहाणी, सो वा सेहा य पवयणं चत्तं । तव्वऽण्णिए निमित्ते, चत्तो चत्तोय उड्डाहो । तस्सट्ठगतोभासण, सेहादि अदान सो परिच्चत्तो। दाउं वाऽदाउं वा, भवंति सेहा वि निद्धम्मा॥ [भा.३८४०] Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy