SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ २९२ निशीथ-छेदसूत्रम् -२-११/७४६ [भा.३८४१] कूयति अदिजमाणे, मारिंति बल त्ति पवयणं चत्तं । सेहा यजं पडिगता, जणो अवण्णं पदाणे वि।। घू- “एग त्ति" - दारं, एगेग निजावगेण कजहाणी इमा - परिण्णी सेहा पवयणं च चत्तं, उड्डाहो वा भवे । कहं पुण एते दोसा? सोनिञ्जवगो तस्स पासतो कारणेण निग्गतो. परिण्णीय पढमबिइयपरीसहोदए ओभासेज, सेसा अगीया न दिज्ज, एवं सो चत्तो । अहवा-सोपरिण्णी ते अगीते भणेजा - "एत्थं तं मज्झट्ठवि तेल्लयं एतं तो मे देह ।" ताहे ते अगीयपरिनामगा चिंतेज “माई कवडायारा, नत्थेत्थ धम्मो" त्ति, उन्निक्खमेज, अइपरिनामगा वा तं दटुं "निद्धम्मा" भवेज्जा, अइपसंगं करेज्ज । अदत्तेसुवा सो कूवेजा, “बला मे मारिति” तक्ति उड्डाहं करेज । एवं पवयणं चत्तं तम्हा जत्थ अनेगे निजवगा त्थ पडिवज्जियव्वं । -आभोगन[भा.३८४२] परतो संय व नचा, पारगमिच्छत्त भणिरगमिच्छत्तं। असती खेमसुभिक्खे, निव्वाघातेन पडिवत्ती॥ [भा.३८४३] सयंचेव चिरं वासो, वासावासे तवस्सिणं तेन । तस्स विसेसेण या, वासासुपडिवज्जणाणि ॥ [भा.३८४४] कंचणपुर इह सण्णा, दिवे य गुरुणा य पुच्छ कहणाय। पारणग खीररुहिरं, आमंतण संघणासणता ।। [भा.३८४५] असिवादिकारणेहिं, वहमाणा संजता परिच्चत्ता। उवहिविनासो जे छत्ताण चत्तो सो पवयणं चेवा ॥ चू- "आभोगन" त्ति दारं - पच्चक्खाणकाले आभोएव्वं, अनाभोएंतस्स चउगुरुं । जं च तप्पडिबंधे ठिया ता असिवाईहिं पाविहिंति, तम्हा ओहिमाइणा आभोएव्वं, अन्नं वा अइसेसियं पुच्छंति । जइ जाव परिण्णी जीवइ ताव निरुवसग्गं सो वा निव्वहइ तो पडिवज्जइ, अन्नहा पडिसेहो । देवता वा कहेज - जहा कंचनपुरि खीरं खमगस्स तच्चन्नियं जायं । जइ एवं विहिं न पकरेंति तो इमा विराधना - अनाभोइए असिवोमाइ उप्पन्ने जइ परिन्नी उवकरणं च वहति तो आयविराहणा। अहा उवकरणं उड्डेतितो उवकरणेण विनाजा विराधना । अह परिन्नी छड्डेति तो उड्डाहो मिच्छत्ताइया य दोसा। -अन्ने[भा.३८४६] एगो संथारगतो, संलेहगते य (ततिय] ततियपडिसेहो। अन्नाअपुच्छअसमाही, तस्स वा तेसिंच असती य॥ [भा.३८४७] भवेज जइ वाघातो, बितियं तत्थ धा (ठा] वते । चिलिमिणा अंतरे चेव, बहि वंदावते जनं॥ [भा.३८४८] पानगादीणि जोग्गाई, जातिं तत्थ समाहिते। अलंभे तस्स जा ठाणा, परिक्खे सोय जायणे ।। [भा.३८४९] असंथरं अजोग्गा वा, जोगवाही व ते भवे । एसणादि परिकेसो, जाया तस्सा विराधना॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy