SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७४६, [भा. ३८४९] २९३ घू-इदानि “अनि" त्ति दारं - एगेण पञ्चक्खाए अन्नो जइ आगतो सो संलेहं कारविजइ, तइओ पडिसेहिज्जइ अपहुप्पंतेहिं । अह पहुप्पंति निजावगवेयावच्चकरो तो बहू निजविनंति । अह सो परिन्नी पडिभाइ ताहे तत्थ अन्नो पुट्विं संलेहिओ ठविज्जति, चिलिमिलिअंतरितो य जनो वंदाविज्जति । दारं। -अणपुच्छ[भा.३८५०] खीरोदणे यदव्वे, तच्च दुगुच्छण्णय तहिं वितरे। परिच्छिया सुसंलेहदागमणेऽमच्चकोंकमते ।। [भा.३८५१] कलमोदणा वि भणिते, हसंति जइ ते तहिं न पडिवजे । आनीय कुच्छते जति, करेमी जोग्गं ति तो तिवरे ।। [भा.३८५२] कलमोदणो य पयसा, अन्नं च सहावअनुमयं जस्स। उवनीयं जो कुच्छति, तंतु अलुद्धं पडिच्छंति ।। चू-“अनापुच्छ' त्ति- गुरुजनस्स अणापुच्छाए जइ परिणं पडिवज्जइ पच्चक्खाति वा तो चउगुरुं।इमा विराधना- आयरिएणअनापुच्छाएपडिवन्नो किइकिचि वेयावच्चाइ काउंनेच्छइ, अकज्जमाणे तस्स असमाही, अह करेंति तोते परिताविज्जति, अन्नत्थ वा गच्छंति, कक्खडखेते वा तत्थ भत्तपाणं नत्थि, असइ भत्तपाणस्स जइ तं छड्डितुं गच्छंति तो उड्डाहो, महंतो य पवयणोवघाओ, भत्तपच्चक्खायस्स वा भत्ताइपाउग्गं न लब्भइ, जा तेन विना विराधना तं निप्फण्ण पावति तम्हा गच्छोपुच्छियव्वो- “अजो! इमोसाहू परिणंपडिवजइ महंत निजरदारं", एव पुच्छिए जोजंतरइ सोतंअभिग्गह गेण्हइ सुलभं वा दुल्लभंवा भत्तपाणाइगुरूणं कहेति, एवं दोसा परिहरिया भवंति। -परिच्छ[भा.३८५३] नहु ते दव्वसंलेहं, पुच्छे पासामि ते किसं। कीस ते अंगुली भग्गा, भावं संलिहमातुरं॥ [भा.३८५४] रन्ना कोंकणगामच्चा, दो वि निव्विसया कया । दोद्धिए कंजियं छोढुं, कोंकणो तक्खणा गतो॥ [भा.३८५५] हिंडितो वहिले काये, अमच्चो जा भरेति तु। ताव पुण्णं तु पंचाहणे पुण्णे निहणं गतो।। [भा.३८५६] इंदियाणि कसाये य, गारवेय किसे कुरु. नो वयं ते पसंसामो, किसं साहुसरीरगं ।। चू- “परिच्छं" त्ति दारं - आयरिएण परिण्णी परिच्छियब्वो, तेन वि गुरू । अच्छो य परिच्छियव्वो।अपरिच्छिणे चउगुरुं, विराधना दुविहा, अपरिच्छए एक्को यजं विराहणं पाविहिति तन्निप्फण्णं भवइ परिच्छियव्वं दव्वभावेहिं । परिन्नी गच्छं परिच्छइ - "अज्जो ! आणेह मे कलमसालीकूर, खीरं च मे कढियं खंडमच्छंडियसक्कराजुयं कल्लाणयंता भोयणं"। जइ हसंति, भणंति वा - “कओ अम्हं एरिसं" ? ताहे त्थ न पच्चक्खाइ । अह भणंति - “जोगं करेमो" आनियं वा । उक्कोसं पि आनियं, सो दुर्गच्छइ, जइ तं पडिवजंति भणंति वा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy