________________
निशीथ-छेदसूत्रम् -२-११/७४६ "अन्नं आनेमो'"त्ति तो तेसिं अंतिएपडिवाइ। भावपरिच्छाए जइते कसाइज्जति ताहे तस्संतिए नपच्चक्खाइ । इदानिं गुरू गच्छो यतं परिच्छइ-दव्वे कलमोयणाए दव्वं सभावानुमयं वा उवनीयं, जइ दुगंछइ तोसुद्धो । भावेण पुच्छिज्जइ- “अजो! किं संलेहो, कओन कउ?" त्ति । ताहे सो रूसिओ अंगुलिं भंजिऊण दायेइ - “पेच्छह किं कओ, न कओत्ति ।" एवं कए गुरू भणइ“कओ तुमे दव्वसलंहो भावसंलेहं करेहि, एत्थ पहाणो भावसंलेहो सपयत्तेण कायव्यो ।" एत्थ गुरूअमच्चकोंकणगदिद्वंतं कहेति-रन्नाअमच्चो कोंकणओयदो विनिव्विसयाआणत्ता। पंचाहस्स परओ जंपस्से तस्सं सारीरो निग्गहो । कंकणो दोद्धिए कंजियं छोढुं तक्खणा चेव निरवनेक्खो गओ। अमच्चो पुण भावपडिबद्धो जाव भंडी बहीलगे कए य भरेइ ताव पंचाहो पुन्नो । रन्ना उवलद्धे निग्गहो कओ। एवं तुमं पि भवपडिबद्धो असंलिहिअप्पा अमच्चो इव विनिस्सहिसि । एवं परिच्छित्ते जो सुद्धो सो पडिच्छियव्वो, नो इथरओ।
-आलोए[भा.३८५७] आयरियपादमूलं, गंतूण संति परक्कमे संते।
सव्वेण अत्तसोही, कायव्वा एस उवदेसो । [भा.३८५८] जह सुकुसलो विवेजो, अन्नस्स कहेति अप्पणो वाहिं ।
___ वेज्जस्स य सो सोउं, तो पडिकम्मं समारभते ।। [भा.३८५९] जाणंतेन वि एवं, पायच्छित्तविहिमप्पणो निउणं ।
तह विय पागडतरगं, आलोएयव्वयं होति ।। [भा.३८६०] छत्तीसगुणसमण्णागएण तेन वि अवस्स कायव्वा ।
परसक्खिया विसोही, सुटु वि ववहारकुसलेणं ।। [भा.३८६१] जह बोलो जंपंतो, कज्जमकजं च उज्जु भणति ।
तंतह आलोएजा, मायामदविप्पमुक्को उ॥ [भा.३८६२] उप्पण्नानुप्पन्ना, माया अनुमग्गतो निहंतव्वा ।
आलोयण निंदण गरहणा ते न पुणो वि बिइयंति॥ [भा.३८६३] आयारविणयगुरुकप्पमादीवणा अतसोही उज्जुभावो।
___ अज्जव मद्दव लाघव, तुट्ठी पल्हायजननं च ।। [भा.३८६४] पव्वज्जादी आलोयणा उतिण्हं चउक्कगविसोही।
___अप्पणो तह परे, कायव्वा उत्तिमट्ठति ॥ [भा.३८६५] नाणनिमित्तं आसेवियं तु वितहं पवियं वा वि।
__ चेयणमचेयणं वा, दव्वं सेसेसु इमगंतु॥ [भा.३८६६] नाणनिमित्तं अद्धाणमेति ओमे वि अच्छइ तदछ।
नाणंच आगमेस्संति कुणइ परिकम्मण देहे ।। [भा.३८६७] पडिसेवती विगतीतो, मज्झे दव्वे य एसती पिवति वा ।
एतस्स वि किरिया, कता उ पणगादिहाणीए॥ [भा.३८६८] एमेव दंसणम्मि वि, सद्दहणा नवरि तत्थ नाणत्तं ।
एसण इड्डी दोस, वयंत चरणे सिया सो वा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org