SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-११/७४६ "अन्नं आनेमो'"त्ति तो तेसिं अंतिएपडिवाइ। भावपरिच्छाए जइते कसाइज्जति ताहे तस्संतिए नपच्चक्खाइ । इदानिं गुरू गच्छो यतं परिच्छइ-दव्वे कलमोयणाए दव्वं सभावानुमयं वा उवनीयं, जइ दुगंछइ तोसुद्धो । भावेण पुच्छिज्जइ- “अजो! किं संलेहो, कओन कउ?" त्ति । ताहे सो रूसिओ अंगुलिं भंजिऊण दायेइ - “पेच्छह किं कओ, न कओत्ति ।" एवं कए गुरू भणइ“कओ तुमे दव्वसलंहो भावसंलेहं करेहि, एत्थ पहाणो भावसंलेहो सपयत्तेण कायव्यो ।" एत्थ गुरूअमच्चकोंकणगदिद्वंतं कहेति-रन्नाअमच्चो कोंकणओयदो विनिव्विसयाआणत्ता। पंचाहस्स परओ जंपस्से तस्सं सारीरो निग्गहो । कंकणो दोद्धिए कंजियं छोढुं तक्खणा चेव निरवनेक्खो गओ। अमच्चो पुण भावपडिबद्धो जाव भंडी बहीलगे कए य भरेइ ताव पंचाहो पुन्नो । रन्ना उवलद्धे निग्गहो कओ। एवं तुमं पि भवपडिबद्धो असंलिहिअप्पा अमच्चो इव विनिस्सहिसि । एवं परिच्छित्ते जो सुद्धो सो पडिच्छियव्वो, नो इथरओ। -आलोए[भा.३८५७] आयरियपादमूलं, गंतूण संति परक्कमे संते। सव्वेण अत्तसोही, कायव्वा एस उवदेसो । [भा.३८५८] जह सुकुसलो विवेजो, अन्नस्स कहेति अप्पणो वाहिं । ___ वेज्जस्स य सो सोउं, तो पडिकम्मं समारभते ।। [भा.३८५९] जाणंतेन वि एवं, पायच्छित्तविहिमप्पणो निउणं । तह विय पागडतरगं, आलोएयव्वयं होति ।। [भा.३८६०] छत्तीसगुणसमण्णागएण तेन वि अवस्स कायव्वा । परसक्खिया विसोही, सुटु वि ववहारकुसलेणं ।। [भा.३८६१] जह बोलो जंपंतो, कज्जमकजं च उज्जु भणति । तंतह आलोएजा, मायामदविप्पमुक्को उ॥ [भा.३८६२] उप्पण्नानुप्पन्ना, माया अनुमग्गतो निहंतव्वा । आलोयण निंदण गरहणा ते न पुणो वि बिइयंति॥ [भा.३८६३] आयारविणयगुरुकप्पमादीवणा अतसोही उज्जुभावो। ___ अज्जव मद्दव लाघव, तुट्ठी पल्हायजननं च ।। [भा.३८६४] पव्वज्जादी आलोयणा उतिण्हं चउक्कगविसोही। ___अप्पणो तह परे, कायव्वा उत्तिमट्ठति ॥ [भा.३८६५] नाणनिमित्तं आसेवियं तु वितहं पवियं वा वि। __ चेयणमचेयणं वा, दव्वं सेसेसु इमगंतु॥ [भा.३८६६] नाणनिमित्तं अद्धाणमेति ओमे वि अच्छइ तदछ। नाणंच आगमेस्संति कुणइ परिकम्मण देहे ।। [भा.३८६७] पडिसेवती विगतीतो, मज्झे दव्वे य एसती पिवति वा । एतस्स वि किरिया, कता उ पणगादिहाणीए॥ [भा.३८६८] एमेव दंसणम्मि वि, सद्दहणा नवरि तत्थ नाणत्तं । एसण इड्डी दोस, वयंत चरणे सिया सो वा ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy