SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३८४ निशीथ-छेदसूत्रम् -२-१३/८५२ आजीवगा गोसालसिस्सा पंडरभिक्खुआ वि भन्नंति । एते परिवेसज्जमाणे दटुं भत्तलोभेण ते थुणंतो दातारंच पसंसंतो अप्पानं तत्थ वन्नेति ॥समणेसुइमेण विहिणा[भा.४४२१] भुंजंति चित्तकम्मट्टिता व कारुणियदाणरुइणो वा । अवि कामगद्दभेसु वि, न नासए किं पुण जतीसु॥ घू-जहा चित्तकर्म निम्विकारं एवं ठिता भुंजंति अन्नं च सत्तेसु कारुणिया दयं कुव्वंति। अप्पणा दानं देति, रुच्चति ।अविपदत्थसंभावणाए। इमंसमावेति-जे विताव कामपव्वत्ता देसु विदानं दिन्न विनस्सति- फलं ददातीत्यर्थः । किमंगपुणजे इमेजइणोशीलमंता वतधारिणो य । अहो ! तेसु विढत्तं सुदिन्नं च तेन दानं बीयमिव सुखेत्ते महफलं ते भविस्सति॥ एवं भणंतस्स इमे दोसा[भा.४४२२] मिच्छत्तथिरीकणं, उग्गमदोसाय तेसुवा गच्छे। चडुगारदिन्नदाना, पञ्चत्थिय मा पुणो एंतु॥ चू- कुसासणत्थे पसंसंतो दातारस्स निच्छत्तं थिरीकतं, दातारो वा तस्स तुट्ठो उग्गमदोसन्नतरव्वउं भत्तादि देज्ज । अहवा-ते पसंसंतो भोयणादिलुद्धो वा तेसुचेव पविसति । पंतो वा भणाति - इमेहिं परभवे न दिन्नंदानं, तेन सुणगा इव चाडु करेंता भत्तादि पभति। अहवा-इमेपञ्चस्थियाप्रत्यनीका बुद्धकंटकामापुणोएजंति, कडुगफरुसवयणेहिं निब्मच्छिति दानं च न देंति । अहवा - इमे पञ्चत्थिया “मा पुणो एंतु"त्ति विसादि देज्ज ।। समणे त्ति गतं । “माहणि"त्ति अस्य व्याख्या[भा.४४२३] लोकानुग्गहकारीसु भूमिदेवेसु बहुफलं दानं । अवि नाम बंभबंधुसु, किं पुण छक्कम्मनिरएसु॥ घू- प्रायश्चित्तदान-सूतकविशुद्धि-हस्तग्रहणकरणं, तथान्येषु बहुषु समुत्पद्यमानेषु लोकानुग्रहकारिणं, किं च एते दिवि देवा आसी, प्रजापतिना भूमौ सृष्टा देवा, एतेषु जातिमात्रसंपन्नब्रह्मबंधुष्वपि दत्तं महत् फलं । किमित्यतिशयार्थे । अतिशयेन फलं भवति षट्कर्मनिरतेषु । तानि च यजनं याजनं अध्ययन अध्यापनं दानं प्रतिग्रहं चेति ।। "माहणे"त्ति गतं । इदानि किवणे[भा.४४२४] किवणेसु दुबलेसु य, अबंधवायंकजुंगियत्तेसु। पूया हेज्जे लोए, दानपडागं हरति देतो॥ चू-अपरित्यागशीलः कृपणः, अहवा - दारिद्दोवहतो जायगो कृपणः, स्वभावतो रोगाद्वा दुर्बलः, अबंधुः सर्वस्वजनवर्जितः,ज्वराद्यातंकेनातंकितः, जुंगितः हस्तपादादिवर्जितः, शिरोऽक्षिदंतादिवेदनात, पूजया लोको हियते, जो एते किवणादि पूएति सोदानपडागंहरति-सर्वोत्तरं दान ददातीत्यर्थः ।। “किवण' त्ति गतं । इदानि “अतिहि"त्ति[भा.४४२५] पाएण देति लोगो, उवयारी परिजितेसु वुसिते वा । जो पुण अद्धाखिन्नं, अतिहिं पूएति तं दानं ।। चू-पातोग्गहंजतो बाहुल्येउवकारकारी, परिचितोमित्तादीवुसितोसमोसिओएगगामनिवासी वा। पायसो एरिसेसु दानं लोगो देति, तंच दानं न भवति।जो त्ति दाता, पुणो त्ति विसेसणे । किं विसेसेति? "अद्धाणं", तम्मि अद्धाणे जो खिन्नः श्रान्त इत्यर्थः सो अतिही भवति, नान्यः, तं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy