SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ उद्देश : १३, मूलं - ८५२, [ भा. ४४२५ ] ३८५ जति सो दाता तच दानं जं तारिसस्स अतिहिस्स दिज्जति । अतिधावुपस्थितः अतिथी ॥ अतिहि त्ति गतं । इदानिं "साणे" त्ति [भा.४४२६] अवि नाम होति सुलभो, गोणादीणं तणादि आहारो । छिक्किक्कारहयाणं, न य सुलभो होति सुणगाणं ।। चू-अवि सं सावणे । किं संभावेति ? गोणादीणं साणस्स य आहारदुल्लभत्तं । नाम इति पादपूरण । अहवा - नाम इत्युपसर्ग, अयं चार्थविशेषे, किं विसेसयति ? इमं गोणातीणं दुर्लभोऽप्याहारः तृणादिकं सुलभ एवम मन्तव्यः अटव्यां स्वयं भूतः प्रकीर्णत्वात्, न च श्वानादीतां । कुतः ? पराधीनत्वात् जगुप्सितत्वाच्च, छिक्किकारकरणा दंडादिभिश्च हन्यमानानां न सुलभ इत्यर्थः ॥ किंच[भा. ४४२७] केलासभवणे एते, आगया गुज्झगा महिं । चरंति जक्करूवेणं, पूयापूयहिताहिता ॥ चू- कैलासपर्वतो मेरु, तत्थ जामि देवभवणाणि तन्निवासिणो जे देवा एते इमं मच्चलोगं आगच्छति, जक्खरूवेण खानरूपेणेत्यर्थः । अह बुद्धी - किमत्थं आगच्छंति ? भन्नति - पूयापूयहियाहिया । जो पूएति तस्स एते हितं ति हितं करेंति, जो पुण अपूयगो तस्स एते अहियं करेंति. अहवा - पूयापूयहितागता । पूय त्ति पूयनिज्जा, एतेसिं एत्थ पूयं हितं । लोगो करेति त्ति, तदत्थं एते आगता । साणित्ति गतं । एवमादिपसंसाए अप्पानं वन्नेति इमे दोसाएते मज्झ भावो, विद्धो लोगे यणातहज्जम्मि । [भा. ४४२८] एक्केके पुव्युत्त, भग-पंताइणो दोसा ॥ घू- "यणातहज्जुंमि त्ति - इम्मम्मि लोगे जो मनोगतं भावं जाणाति तस्स लोगो आउट्टति त्ति वुत्तं भवति, सोय दाता चिंतेति - एतेण मज्झ मणोगतो भावो विद्धो त्ति नातो, ताहे सो दाता तस्स आउट्टो भद्दो सो उग्गमादि करेज, पंतो वा अदिन्नदानादिपदोसे करेज्ज । एते य एत्थेव पुव्वत्ता ॥ इमं अत्थसेसं भन्नति [ भा. ४४२९] एमेव कागमादिसु, साणग्गहणेण सूइया होंति । जो वा जम्मि पसत्तो, वन्नेति तहिं पुट्ठेऽपुट्ठो उ ॥ चू- साणगहणण कागादिभत्ता वि गहिता । जो वा जम्मि अनिद्दिट्ठे पूयाभिरतो तं तहा पसंसंतो अप्पानं वन्नेति - पुच्छितो वा अपुच्छिओ वा दानफलं तस्स अनुकूलं कहयतीत्यर्थः ॥ इमे अपत्तं अनुमतिदोसा [भा. ४४३०] दानं न होति अफलं, पत्तमपत्तेसु सन्निजुज्जंतं । ईय विभणिते दोसा, पसंसतो किं पुण अपत्तं ॥ चू- सान्ने वि पसंसिते दोसो, किं पुण जो विसेसियं अपत्तं पसंसंति ।। अपवादः[भा. ४४३१] असिवे आमोयरिए, रायदुट्ठे भए व गेलन्ने । अद्धाणरोहए वा, जयणाए पसंसते भिक्खू ॥ मू. (८५३) जे भिक्खू तिगिच्छापिंडं भुंजइ, भुंजंतं वा सातिजति ॥ चू- रोगावणयणं तिगिच्छा, तं जो करेति गिहस्स तस्स आणादिणो दोसा, चउलहुं च से पच्छित्तं । 16 25 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy