SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ ९७ उद्देशक : १०, मूलं-६२१, [भा. २८१७] ____ ९७ निग्गमण कलुसहियए, सगणे अट्ठापरगणे य॥ चू-“खर-फरुस-निदुराई"ति अस्य व्याख्या[भा.२८१८] उच्चसर-सरोसुत्तं, हिंसयं मम्मवयणं खरंतंतु।। अक्कोस-निरुवयारुत्तमसब्भ निट्ठरं होति ॥ चू-उच्चेण महंतेण सरेण जं सरोसं उक्तं तं खरं । जं पुण हिंसगं मम्मघट्टणं च तं फरुसं । जगारादियं अक्कोसवयणं । ककार-डकारादियं च निरुवयारं । असभाजोग्गं असब्भं जहा कोलिकः । एरिसं निट्ठरं होइ । एरिसाणि अभाणियव्वाणि ।। भणिओ कालुसहियओ, निग्गतो सगच्छातो सो। सगणे अट्ठफड्डया, परगणियव्वया वि अट्ठफड्डया।जे परनियव्वा ते संभोइया अट्ट, असंभोइएसु वि अट्ठ, जे अन्नसंभोतिया ते उज्जयचरणा ओसन्ना। सो एतेसुगतो[भा.२८१९] अट्ठ अट्ठमासा, मासा दो होति अट्ठसु पयारो। वासासुअसंचरणं, न चेव इयरे विपेसंति॥ चू-सगणिच्चएसु अट्ठफड्डएसु पक्खे पक्खे संचरंतस्स अट्ठ मासा भवंति, परगणच्चिएसु फड्डएसु अट्टमासा, एते सव्वे विअट्टमासा । अट्ठसु उदुबद्धिएसुमासेसु भिक्खू विहारो भवति तेन अट्ठगहणं कयं । वासासुचउसुमासेसु तस्स अधिकरणसाहुस्स संचरणं नत्थि-वासाकालो त्ति काउं । “इअरे वि" तिजम्मि फड्डए सो संकमति तेवि तंपन्नवेत्ता वर्षाकाल-इति कृत्वा न प्रेषयंति । जतो आगतो तत्थ जे तस्स गणो अट्ठफड्डगा तेसुसंकमंतस्स तेहिं असज्झाय-भिक्खभत्तट्ठणापडिक्कमणवेलासु सो सारेतव्यो, उवसमति त्ति । जति न सारेति तो मासगुरुं पच्छित्तं, तस्स पुन अनूवसमंतस्स दिवसे दिवसे पंच रातिदिया छेदो भवति ॥ [भा.२८२०] सगणम्मि पंचराईदियाइं दस परगणे मणुण्णेसु । अन्नेसु होति पन्नर-वीसा तु गयस्स ओसन्ने॥ चू- परगणे संभोतिएसु संकेतस्स दसराइंदिओ छेदो, अन्नसंभोतिएसु पन्नरसराइंदिओ छेदो । ओसन्नेसु वीसराइंदिओ छेदो । एवं भिक्खुस्स भणियं ।। इमं उवज्झायरियाणं[भा.२८२१] एमेव उवज्झाए, दसदिवसादी तुभिण्णमासंतो। पन्नरसादी उगणी, चउसु वि ठाणेसुमासंते॥ चू-एवं उवज्झायस्स वि, नवरं - दसराइंदिओ छेदो आदि, भिन्नमासो छेदो अंते । गुरुस्स आयरियस्स तस्स चउसु ठाणेसु सगण-परगण-संभोइय परगण-अन्नसंभोतिय ओसन्नेसु य पन्नरसरातिंदिओ छेदोआदी, मासिओ छेदो अंते॥ __एयंपुरिसेण सगणादिट्ठाण विभागपच्छित्तं दंसियं । इदानिएवंचेव ठाणेसुपुरिसविभागठाणं पच्छित्तं दंसिज्जति[भा.२८२२] सगणम्मि पंचराईदियाई भिक्खुस्स तद्दिवसछेदो। दस होति उवज्झाए, गणि आयरिए य पन्नरस ॥ चू-सगणे संकेतस्स भिक्खस्स पंचर इंदिओ छेदो, उवज्झायस्स दस, आयरियस्स पन्नरस रातिंदिया छेदो॥ 167 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy