SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ निशीथ-छेदसूत्रम् -२-१०/६२१ वंदनाऽऽलपदेहिं भुंजंतो सारंतो य वरिसं रक्खंति ॥ [भा.२८१३] सज्झायमातिएहिं, दिने दिने सारणा परगणे वी। नवरं पुण नाणत्तं, तवो गुरुस्सेतरो छेदो॥ चू-परगणेवि संकेतस्स ज्झायमादिएहिंचउहि ठाणेहिं सारणा कज्जति। नवरं-परगणसंकमणे इमो विसेसो - गुरुस्स असारंतस्स तवो इयरोत्ति साधु, तस्स अन्नगणे अनुवसमंतस्स पढमदिने चे छेदो भवति ॥ “पुच्छा य कुमारदिटुंतो" त्ति अस्य व्याख्या[भा.२८१४] सरिसावराहदंडो, जुगरन्नो भोगहरण बंधादी। मज्झिमे बंधवहादी, अव्वत्ते कण्णादि खिंसा य॥ चू-आयरितो भणाति- सरिसे वि अवराहे विसरिसं दंडं दलयंता जहा य नो रागदोसिल्ला भवामो तहा कुमारेहिं दिटुंतो कज्जति-एगस्स रन्नो तिन्नि पुत्ता -जेट्ठो मज्झिलो कनिट्ठो । तेहिं य तिहिं वि आमंतियं “पियरं मारित्ता रज्जं तिहा विभयामो"।तंचरन्ना नायं । तत्थ जेट्टोजुवराया, एस पहाणवत्थु त्ति काउं किमेरिसं अज्झवसति त्ति तस्स भोगहरणबंधण-ताडण-खिंसणा य सव्वे पगारा कता। मज्झिमो अवहडो एयऽप्पहाणो त्ति काउंन तस्स भोगहरणं कतं, बंध-वह-खिसणादिया कता।अव्वत्तोकनिट्ठो एतेहिं वियारिओ त्तिकाउंकण्णचवेडयंदंडोखिसादंडोकतो, नभोगहरणंबंधणदंडा कता । जहा लोगो तहा लोगुत्तर वि वत्थुसरिसो दंडो कज्जति ॥ पमाणपुरिसे अकिरियासु वटुंते इमे अप्पच्चयमादी बहुतरगा दोसा भवंति[भा.२८१५] अप्पच्चय वीसत्थत्तणंच लोगगरहा य दुरभिगमो। आणाए य परिभवो, नेव भयंतो तिहा दंडो॥ चू- एते चेव आयरिया भवंति, अकसायं चारित्त भवति, एवं सच्चुवदेसेसु अप्पच्चयो भवति । सेसा साहवो वि कसायकरणादिसु वीसत्था भवंति । लोगा गरहंति-एमेव कलीमूलो त्ति । रोसणो य गुरू सीसपाडिच्छयाणंदुरहिगमो भवति, रोसणस्स य आणं परिहांवेंति सिस्सा नेव से सीसा बीहंति । अतो वत्थुविसेसकारणतो तिहा दंडो कतो॥ [भा.२८१६] गच्छम्मि य पट्टविते, जेन पदे निग्गता ततो बितियं । . भिक्खु गणायरियाणं, मूलं अणवठ्ठ पारंची। चू-जति तवे पट्टविते निग्गच्छति तो मूलं पावति, एवं भिक्खुस्स । गणावच्छेतियस्स य अणवढे ठायति । आयरियस्सचरिमे। अहवा-पट्टवियं प्रारब्धं, जेण पदेण प्रारब्धण गच्छातो निग्गता ततो जंपदं बितियंतं अन्नगणे गयस्स पारब्भति । निदरिसणं-जति गच्छातो भत्तट्ठपदेण निग्गतोतोअन्नगणंगयस्स गणोतेन समाणन भुंजति, सज्झायंपुन करेति।एवंजतिसज्झायपदेण निग्गतो वंदनं करेति । वंदने निग्गयस्स आलावं करेति ।आलावपएण निग्गयस्स परागच्छो चउहिं वि पदेहिं वजेति । एवं भिक्खुस्स, गणी उवज्झाओ, आयरियस्स, एतेसिं चेव मूलअणवठ्ठ-पारंचिया अंतो पच्छिता सगणातो अनिग्गताण निग्गयाण य॥ एवं सामण्णेण भणियं । इमं निग्गताण भण्णति [भा.२८१७] खर-फरुस-निदुराई, अह सो भणितुंअभाणियव्वाई। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy