SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ ९८ [भा. २८२३] [भा. २८२४] [भा. २८२५] निशीथ - छेदसूत्रम् -२-१०/६२१ अन्नगणे भिक्खुस, दस तु रातिंदिया भवे छेदो । पन्नरस उवज्झाए, गणि आयरिए भवे वीसा || संविग्गमन्संभोइएहिं भिक्खुस्स पन्नरसछेदो । वीसा य उवज्झाए, गणि आयरिए य पणवीसा ।। एवं एक्क्कदिणं, हवेत्तु ठवणादिने वि एमेव । चेइयवंदनसारिते, तम्मि वे काले तिमासगुरू ।। पासत्थादिगयस्सा, वीसं राइंदियाए भिक्खुस्स । पणवीस उवज्झाए, गणि आयरिए भवे मासो ॥ [भा. २८२६] चू- गणस्य गणे वा आचार्यः । अहवा - गणित्वमाचार्यत्वं च यस्याऽसौ गणि आयरिओ ॥ इदानं सगणादि ठाणे भिक्खुमादिपुरिसपक्खविभागेण य छेदसंकलणा भण्णति [भा. २८२७] अड्डाइज्जा मासा, पक्खे अट्ठहिं मासा हवंति वीसं तु । पंच उमासा पक्खे, अट्ठहि चत्ता उ भिक्खुस्स ।। चू- अधिकरणं काउं अनुवसंतो भिक्खु सगणं संकंतो तस्स पक्खेणं दिने दिने पंचरातिंदिएण छेदणे अड्डाइजमासा परियागस्स छिज्जूंति, पन्नरसएण पंचगुणिउं, तीसाए भागे हिते अड्डाइज्जा मासा हवंति । अट्ठ सगणफड्डुया । तेसु तस्सेव पणगच्छेदणं वीसं मासा छिज्जूंति, पन्नरस अट्ठहिं गुणितो पुणो पंचहिंगुणिता तीसाए भागे हिते वीसं मासा भवंति । परगणसंभोइएस संकंते पक्खेण (दसएण ] छेदेण पंचमासा छिज्जंति। तस्सेव (दसएण ] चेव छेदेण परगणे अट्ठहिं पक्खेहि वत्तालीसं मासा छिज्जूंति । एवं भिकखुस्स ।। उवज्झायस्स सगणे [भा. २८२८] पंच उ मासा पक्खे, अट्ठहि मासा हवंति चत्ता उ । अद्धट्टमास पक्खे, अट्ठहि सट्ठी भवे गणिणो ॥ - पुव्वद्धं पूर्ववत् । उवज्झायस्स परगणे पन्नरसेण छेदेण पक्खेण अद्धट्ठमासा छिचंति पंचदसहिं गुणता पंचदसा पंचवीसुत्तरा दोसया भवंति, ते तीसाए भागे हिते अद्धट्ठमासा भवंति । उवज्झायरस परगणे अट्ठसु फड्डएस अट्ठहिं पक्खेहिं पन्नरसेण छेदेण सट्ठि मासा छिज्जूंति, पन्नरस पन्नरसेहिं गुणिता पुणो अट्ठहिं गुणिता तीसाए भागे हिते सट्ठी भवंति । एवं गणिणो उपाध्यायस्येत्यर्थः ।। इदानिं आयरियस्स सगणे [भा. २८२९] अद्धट्टमास पक्खे, अट्ठहि मासा हवंति सट्टीओ । दसमासा पक्खेणं, अट्ठह सीती उ आयरिए । चू- पूर्ववत् पुव्वद्धं । आयरियस्स परगणे संकंतस्स पक्खेण वीसएण छेदेण दसमासा छिज्जंति, पन्नरस वीसहिं गुणिता तीसाए भागे हिते दसमासा भवंति । परगणट्ठफड्डुगेसु अट्ठसु आयरियस्स अट्ठपक्खेहि वीसएण छेदेण असीति मासा छिज्जति । पन्नरस अट्ठहि गुणिता पुणो वीसहि गुणिता तीसाए भागे हिते असीति मासा भवंति ॥ Jain Education International इदानिं - एतेसिं चेव भिक्खु उवज्झायायरियाणं संविग्ग - अन्नसंभोतिएसु ओसन्नेसु य संकलिछेदो भणति । तत्थ भिक्खुस्स अन्नसंभोतियओसन्नेसु [भा. २८३०] अद्धट्टमास पक्खे, अट्ठहि मासा भवंति सट्ठीओ । दसमासा पक्खेणं, अट्ठह सीती य भिक्खुस्स ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy