________________
उद्देशक : १०, मूलं-६२१, [भा. २८३०]
चू-गुणगार-भागहारेहिं मासुप्पादणं पूर्ववत् ।। उवज्झायस्स अन्नसंभोइएसु[भा.२८३१] दसमासा पक्खेणं, असि अट्टहि य हवंति नायव्वा।
अद्धत्तेरसपक्खे, अट्ठहि य सयं भवे गणिणो॥ घू-पुव्वद्धं पूर्ववत् । उवज्झायस्स ओसन्नेसु संकेतस्स पक्खेण पणवीसएण छेदेन अद्धतेरसमासा छिजंति, पन्नरस पणुवीसाए गुणिता तीसाए भागे हिते अद्धतेरसमासा भवंति। तस्सेवअट्ठसुओसन्नेसुफड्डएसुअट्टहिं पक्खेहिं पणुवीसएणछेदेण सतंमासाणं छिज्जति, पन्नरस अट्ठहिं गुणिया पुणो पणुवीसगुणिता तीसाए भागे हिते सयं मासाणं भवति॥
आयरियस्स अन्नसंभोतिएसु संकंतस्स[भा.२८३२] अद्धं तेरस पक्खे, मासाण सयं च अट्टहिं भवति ।
__पन्नरस-मास-पक्खे, अट्टहि वीसुत्तरं गणिणो । चू- पूर्वार्धं पूर्ववत् । आयरिस्स ओसन्नेसु पक्खेण तीसेण छेदेन पन्नरस मासा छिज्जेति । आयरियस्स ओसन्नफड्डएसु तीसेण छेदेण अहिं पक्खेहिं वीसुत्तरं माससयं छिज्जति, गुणगारभागाहारा पूर्ववत्॥ [भा.२८३३] चोएति रागदोसे, सगण-परगणे इमंतु नाणतं ।
पंतावण निच्छुभण, परकुल घरघाडिए न गता। चू-सीसो चोदेति- “रागदोसी भवति, जं सगणे थोवं-पच्छित्तं देह परगणादिसु बहुयं, एस सगणे भे रागो, परगणे भे दोसो' आयरिओ भणति-इमंतुचेदणाणत्तं करेंता दिटुंतसामत्येण नरागदोसी भवामो सुण, जहा अगस्स गिहिणो चउरो भज्जाओ।ताओ यतेन कम्हि एगे अवराहे कते पंतावेत्ता “नीह ममं गिहाओ' त्ति निच्छूढा । तत्थेगा कम्हि यि परघरम्मि गया। बितिया कुलघरं । ततिया भत्तुणो - एगसरीरो, घाडिउत्ति वयंसो, तस्स घरंगता । चउत्था निच्छुभंती वि बारसाहाए लग्गा हम्ममाणी विनगच्छति, भणतिय “कतोणं वच्चामि, नत्थि मेअन्नोगतविसओ, जति वि मारेहि तहावि तुमंचेव गतीसरणं ति" तत्थेव ठिता।
तुट्टेणचउत्थीघरसामिणीकता।ततियाएघाडियाघरंजंतीए सोचेवअनुवत्तिओविगयरोसेण खरंटिया आणियाय। बितियाए कुलघरंजंतीए “अवतावेइ"त्तिअन्नेहिं भणिएण विगयरोसेण खरंटिया दंडिया य । पढमा दूरणट्ठ त्ति न ताए किं चि पओअणं, महंतेण वा पच्छित्तं दंडेउ आणिज्जति।एवंउवसंहारो-परघरसंठाणियाओसन्ना, कुलघरसंठाणियाअसंभोइआ, घाडियसमा संभोइया, अनिग्गमे घरसमो सगच्छो।जाव दूरतरं ताव महंततरो दंडो भवित इत्यर्थः ।। भणियं पक्खाधिकरणं । इदानि परपक्खाधिकरणं भण्णति । तस्स पुण उप्पत्ती कहं हवेज ?
-अतो भण्णति[भा.२८३४] अचियत्त-कलपवेसे, अइभूमि अनेसणिज्ज-पडिसेहे।
अवहारऽमंगलुत्तरस भावअचित्तमिच्छत्ते॥ चू-कम्मिय कुले साहू पविसंता अचियत्ता, तंच अजाणंता अनाभोगओ वा पविठ्ठा, तत्थ सो गिहवती आउसेज्ज वा हणेज वा । साधू वि असहंतो पञ्चाउसे, अतो अधिकरणं उप्पज्जति । एवं अतिभूमिपविढे । भिक्खा वा अनेसणिज्जा पडिसिद्धा, सेहो वा से सण्णाततो अवहडो, जत्तानिग्गतो वागिहत्थो साहुंदटु "अमंगलं"तिभण्णति, समयविचारे वा गिही उत्तरदाउमसत्यो,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org