SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७४६, [भा. ३८८५] २९७ [भा.३८८५] नवसत्तए दसमवित्थरे य बितियं च पानगंदव्वं । अनुपुव्वविहारीणं, मसाहिकामाण उवहनिउं ।। [भा.३८८६] कालसभावानुमतो, पुवज्झुसितो सुतो व दिढे वा । झोसिज्जति सो सेहा, जयणाए चउव्विहाहारो॥ [भा.३८८७] तण्हाछेदम्मि कते, न तस्स तहियं पवत्तते भावो। चरमंच एक भुंजति, सद्धाजणणं दुपक्खे वी।। [भा.३८८८] किं पत्तो नो भुत्तं मे, परिनामासुयंमुयं । दिट्ठसारो सयं जाओ, चोदने से सीतता ।। [भा.३८८९] तिविधं वोसिरिओ सो, ताहे उक्कोसगाणि दव्वाणि । मग्गंता जयणाते, चरिमाहारं पदेसेंति ॥ [भा.३८९०] पोसिता ताई कोती, तीरपत्तरस किं ममेतेहिं । वेरग्गमनुप्पत्तो, संवेगपरायणो होति॥ [भा.३८९१] देसं भोच्चा कोई, धिक्कार करइ इमेहिं कम्मेहिं । वेरग्गमनुप्पत्तो, संवेगपरायणो होति ।। [भा.३८९२] सव्वं भोच्चा कोतो, धिक्कारं करइ इमेहि कम्मेहिं । वेरग्गपनुप्पत्तो, संवेगपरायणो होति॥ [भा.३८९३] सव्वं भोच्चा कोई, मनुण्णरसविपरिणतो भवेजाहि । तेचेवऽनुबंधंतो, देसं सव्वं च रोचीया ॥ धू-दव्वदायणा चरिमित्ति दारं-आहारदव्वं दाइजइ चरिमाहारकाले । सव्वस्स किर चरिमे काले अईव आहारतण्हा जायइ, तस्स वोच्छेदणट्ट कालसभावाणुमओपुव्वज्झुसिओवा इमो से दंसियइ - नव रसविगइओ, दसमी सवित्थारा, सत्तविहो ओदणओष अट्ठरस वंजणो, पानगं पि से उक्कोसं दिज्जइ । एवं तण्हावोच्छेदे कए न पुण तस्स तम्मि मई पवत्तइ, ताहे वोच्छेदे य कए समाही भविस्सति । तं च उग्गमुप्पादणाएसणासुद्धं मग्गिजइ, पच्छा पनगपरिहाणीए बितियचउउवहरियं दटुं कोई संवेगमापनो तीरपत्तस्स मे किमेतेनं ? न चेव भुंजइ, कोइ देसं भुंजई, कोइ सव्वं भुंजइ । “अहो! इमो साहूचरिमं भुंजइ"-सेससाहूण विसद्धाकया भवइ, देसं सव्वं वा भोच्चा वि हा "किमेएणं" ति संवेगं गच्छति । संवेग्गओ य तिविहं वोसिरइ-आहारं, उवहिं, देहं अहवा आहारोवहिवसही । अन्नो पुण देसं सव्वं वा भोच्चा तं चेवऽनुवंधिज्जा पुणो आनेह त्ति भणेजा। - हानि[भा.३८९४] विगतीकयानुबंधो, आहारनुबंधणाते वोच्छेतो। परिहायमाणदव्वे, गुणवुड्डिसमाहि अनुकम्मा। [भा.३८९५] दवियपरिनामतो वा, हावंति दिने तुजा तिन्नि । वेति न लब्भति दुलभे, सुलभम्मि व होइमा जयणा ।। [भा.३८९६] आहारे ताव छिंदाहि, गेहिंतो न य इस्सति । जंवा भुत्तं न पुव्वं तं, तीरं पत्तो न मुच्छसि ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy