SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-११ / ७४६ चू- एत्थ "हानि" त्ति दारं- तस्स मणुन्नाहारपडिबद्धस्सगुणवड्ढिनिमित्तं दव्वहानीए तहा वोच्छेदं करेंति । जा तिन्नि दिने हु समाणं आने ततो परं भन्नइ - " न लब्भइ" । भणति य-' ." आहेर ताव गेहिं छिंदसु, पच्छा उत्तिमट्ठे काहिसि । जं वा पुव्वं न भुत्तं तमिदानिं तीरपत्तो इच्छसि । तणकट्टे व अग्गी जहा न तिप्पइ, उदही वा जलेण, तहा इमो जीवो आहारेण न तिप्पति, तं उत्तमसाहसं करेहि" त्ति । - अपरितंते[भा. ३८९७] २९८ वट्टंति अपरितंती, दिया य रातो य सव्वपरिकम्म । पडिचरगानुगुणचरगा, कम्मरयं निज्जरेमाणा ।। [ भा. ३८९८ ] जो जत्थ होइ कुसलो, सो उण हावेति तं सति बलम्मि । जुत्ता सओिगे, तस्स व दीवेंति तं सङ्कं ॥ चू-" अपरितंते' त्ति दारं ते पडिचरगा दिवा राओ य अपरितंता कम्मं निज्जरेमाणा वेयावच्चं करेंति । जो य जत्थ कुसलो समत्तो सो तत्थ उज्जमइ तहा जह भावं सुद्बुतरं दीवेइ । दारं । - निज्जर[भा. ३८९९ ] देह विउगा खिप्पं, च होज अहवा विकालहरणणं । दोहं पि निज्जरा वट्टमाणे गच्छी उ एगट्ठ ॥ [ भा. ३९०० ] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ।। [ भा. ३९०१] कम्ममसंखेजभवं, खवेति अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, काउसग्गे विसेसेणं ॥ [भा. ३९०२ ] कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, वेयावच्चे विसेसेणं ॥ कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, विसेसतो उत्तिमट्ठम्मि ॥ [ भा. ३९०३] चू- "निज्जर "त्ति दारं - कम्मनिज्जरा देहवियोगो खिप्प चिरेण वा होज्ज, पचिरगाण विदोह वि महती निजरा । कहं ? जओ भन्नइ - कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ॥ एवं गाहा वत्तव्वा काउस्सगो वेयावच्चे उत्तिमट्टे य । दारं । - संधार [भा. ३९०४ ] भूमिं सिलाए फलए, तणाए संथार उत्तिमट्ठम्मि । दोमादि संथरंति, वितियपद अनधियासे य ।। तणकंबलपावारे, कोयवत्तूली य भूमिसंथारे । एमेव अनहियासे, संथारगमादि पल्लंके ॥ [भा. ३९०५] " संथारगि" त्ति दारं - उत्तिमट्ठपडिवण्णस्स केरिसो संथारो ? उस्सग्गेण ताव भूमीए For Private & Personal Use Only www.jainelibrary.org Jain Education International पच्चक्खायस्स
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy