________________
निशीथ - छेदसूत्रम् -२-११ / ७४६
चू- एत्थ "हानि" त्ति दारं- तस्स मणुन्नाहारपडिबद्धस्सगुणवड्ढिनिमित्तं दव्वहानीए तहा वोच्छेदं करेंति । जा तिन्नि दिने हु समाणं आने ततो परं भन्नइ - " न लब्भइ" । भणति य-' ." आहेर ताव गेहिं छिंदसु, पच्छा उत्तिमट्ठे काहिसि । जं वा पुव्वं न भुत्तं तमिदानिं तीरपत्तो इच्छसि । तणकट्टे व अग्गी जहा न तिप्पइ, उदही वा जलेण, तहा इमो जीवो आहारेण न तिप्पति, तं उत्तमसाहसं करेहि" त्ति ।
- अपरितंते[भा. ३८९७]
२९८
वट्टंति अपरितंती, दिया य रातो य सव्वपरिकम्म । पडिचरगानुगुणचरगा, कम्मरयं निज्जरेमाणा ।।
[ भा. ३८९८ ] जो जत्थ होइ कुसलो, सो उण हावेति तं सति बलम्मि । जुत्ता सओिगे, तस्स व दीवेंति तं सङ्कं ॥
चू-" अपरितंते' त्ति दारं ते पडिचरगा दिवा राओ य अपरितंता कम्मं निज्जरेमाणा वेयावच्चं करेंति । जो य जत्थ कुसलो समत्तो सो तत्थ उज्जमइ तहा जह भावं सुद्बुतरं दीवेइ । दारं । - निज्जर[भा. ३८९९ ]
देह विउगा खिप्पं, च होज अहवा विकालहरणणं । दोहं पि निज्जरा वट्टमाणे गच्छी उ एगट्ठ ॥
[ भा. ३९०० ] कम्ममसंखेज्जभवं खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ।।
[ भा. ३९०१] कम्ममसंखेजभवं, खवेति अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, काउसग्गे विसेसेणं ॥
[भा. ३९०२ ] कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, वेयावच्चे विसेसेणं ॥ कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो । अन्नतरगम्मि जोगे, विसेसतो उत्तिमट्ठम्मि ॥
[ भा. ३९०३]
चू- "निज्जर "त्ति दारं - कम्मनिज्जरा देहवियोगो खिप्प चिरेण वा होज्ज, पचिरगाण विदोह वि महती निजरा । कहं ? जओ भन्नइ - कम्ममसंखेज्जभवं, खवेइ अनुसमयमेव आउत्तो ।
अन्नतरगम्मि जोगे, सज्झायम्मि विसेसेणं ॥
एवं गाहा वत्तव्वा काउस्सगो वेयावच्चे उत्तिमट्टे य । दारं । - संधार
[भा. ३९०४ ]
भूमिं सिलाए फलए, तणाए संथार उत्तिमट्ठम्मि । दोमादि संथरंति, वितियपद अनधियासे य ।। तणकंबलपावारे, कोयवत्तूली य भूमिसंथारे । एमेव अनहियासे, संथारगमादि पल्लंके ॥
[भा. ३९०५]
" संथारगि" त्ति दारं - उत्तिमट्ठपडिवण्णस्स केरिसो संथारो ? उस्सग्गेण ताव भूमीए
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
पच्चक्खायस्स