SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ १९७ उद्देशकः ११, मूलं-६६१, [भा. ३२९२] [भा.३२९२] आलंबणे विसुद्धे, दुगुणो तिगुणो चउग्गुणो वा वि । खेत्ताकालादीओ, समणुण्णाओ व कप्पम्मि॥ चू-विसुद्धे आलंबणे दुगुणो तिगुणो वा चउग्गुणो वा पादपडोयारो घेत्तव्यो, अविसद्दातो वत्थादियो वि । खेत्तातीओ अद्ध-जोयणातो परतो।कालातीतो वासासु गहणं करेति, दुमासं वा अपूरेत्ता गहणं करेंति, राओवा । एतं सव्वं कारणे विसुद्धे अनुन्नायं । पकप्पे पकप्पो गच्छवासो। अहवा-निसीहज्झयणं॥ .मू. (६६२) जे भिक्खू परमद्धजोयणमेरातो सपञ्चवायंसि पायं अभिहडं आहड दिजमाणं पडिग्गाहेति, पडिग्गाहेंतं वा सातिजति ॥ चू-अद्धजोयणातोपरतोसपच्चवातेन पहेणअभिहडंअभिराभिमुख्ये "हहरणे" अभिमुखं हतं आनीतमित्यर्थः। जो भिक्खू आणावेइ तं पडिग्गाहेति वा सो आणादी पावति चउगुरुंच से पच्छित्तं । एसोचेव-अत्थो इमो[भा.३२९३] परमद्धजोयणाओ, सपञ्चवायम्मि अभिहडानीयं । तंजे भिक्खू पायं, पडिच्छते आणमादीणि ।। चू-इमेहिं वा सावायो पथो[भा.३२९४] सावततेना दुविधा, सव्वालजला महानदी पुण्णा । वणहत्थि दुट्ठसप्पा, पडिनीया चेव तु अवाया। चू-सीहादिया सावया, तेनादुविहा-सरीरोवकरणे।जले-गाहमगराईएहिं सव्वाला महानदी वा अगाधा पुण्णा । वणहत्थवा दुढे पहे, कुंभाकारादिसप्पा वा पहे विजंति, गिहीण वा वेरियादिपडिणीया संति ।। एवमातिअववातेहिं इमे दोसा[भा.३२९५] तेनादिसु जंपावे, तं वा पावंति अंतरा काया। बद्धहितमारिते वा, उड्डाहपदोसवोच्छेदो ॥ चू-सोगिहत्थोआनित्तो तेनगसमीवातोजंघातादिपावति ।आदिसद्दातोसिंहवग्घादियाण वा समीवातो जंपावति, सो वा गिहत्थो आसुरुत्तो जं कंडादिए तेनादिपहारे पावति, अंतरा वा पुढवादिकाए विराहेज, बंदिग्गहतेनेहिंवा बद्धो, हिओवा, जुज्झतोवामारितो, ताहेसयणादिजनो भासति- संजयाण पादे नेता सावगो मारिउत्ति, एवं उड्डाहो, तस्स वा सयनिजा पदोसंगच्छेज्जा, तद्दव्वण्णदव्वस्स वा वोच्छेदं करेज, सो वा पदोसं गच्छे, वोच्छेदं वा करेज ।। जम्हा एवमादि दोसा तम्हा आहडं नो गेण्हेजा, अप्पणा गवेसेज ।। बितियपदेण गिहत्थाणीतं पिगेण्हेजा[भा.३२९६] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे। सेहे चरित्तसावय, भए य जयणा इमा तत्थ ॥ चू-सक्खेत्ते पादासतीए दुल्लभेसुवाअसिवेहिंतो वा गंतुमसमत्थो, अहवा पादभूमीए अंतरा वा असिवं ओमंवा रायदुट्ठबोहिगभयं वा सयं गिलाणवावडो वा, सेहस्स वा तत्थ सागारियं, मा सो सीदेजा, चरित्तदोसा वा, तत्थ अनेसणादिया दोसा, सावयभयं वा तत्थ ।। एवमादिकारणेहिं इमं जयणं करेंति[भा.३२९७] अप्पाहेंति पुराणातिगाण सत्थे आनयह पातं । तेहि य सयमाणीए, गहणं गीतेतरे जयणा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy