SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ १९६ निशीथ-छेदसूत्रम् -२-११/६६० तहा पायवत्थादिए वि ॥ जइपुण संथरंतो परतो अद्धजोयणाओ आनेति तो इमं पच्छित्तं[भा.३२८७] अंतरपल्ली लहुगा, परतो खलु अद्धजोयणे गुरुगा। ततियाए गवेसेज्जा, इतराहिं अहिंसपदं ॥ चू-जइअंतरपल्लीआओआनेइतो चउलहुगा । अंतरपल्लीआओपरओअद्धजोयणमेत्ताओ, मूलवसमगामाओ तं च जोयणं, एत्थ चउगुरुगा । खेत्तबहि जोयणे छल्लहुं । दिवड्डे छग्गुरुं दोहिं छेदो । अड्डाइजेहिं मूलं । तिहिं अणवठ्ठो । अद्धटेहिं पारंचियं । आणाइणो य दोसा । दुविहा य विराहना । तत्थ आयरिवाहणा कंटऽट्टिखाणुभाइया, संजमे छक्कायादिया । तम्हा खेत्तबहिं न गवेसियव्वं । खेत्ततो अद्धजोयणऽन्मंतरे गवसंतो, कालतो सुत्तत्थपोरिसी काउं तइयपोरिसीए गवेसइ । जइ इतरोहि गवसइ तो अभिक्खासेवाए चतुलहुगा, अट्ठमवाराए पारंचियं पावइ॥ खेत्तब्भंतरे अलब्भमाणे विहरते चेव भायणभूमिं गंतव्वं[भा.३२८८] बितियपदं गेलण्णे, वसही भिक्खमंतरे। मज्झायगुरूजोगे, सुणणा वत्तणा गणे॥ चू-गेलनाइयाण इमा व्याख्या[भा.३२८६] दुहओ गेलणम्मी, वैसही भिक्खं च दुल्लभं उभए । अंतरविगिट्ठिसज्झाओ नत्थि गुरुणं व पाउग्गं ।। चू-दुहतो गेलनं अप्पणो परस्स । अहवा - अनागाढं गाढं ति । “दुहत"त्ति खेत्तकालेसु अतिक्कम करेति । गिलाणकारणेण- सयं गिलाणो गिलाणवावडो वा न तरति गंतुंजत्थ भायणा उप्पाजंति, ताहेदूरातो विभायणाअंतरपल्लीयासुआनिजंति, अन्नतरपोरिसीए वा गेण्हेज्जा । अहवा - भायणदेसे भिक्खं दुल्लभं, वसही वा दुल्लभा, उभयं वा दुल्लभं । अहवा - उभए गिलाणस्स गच्छस्स य भिक्खवसही य दुल्लभा । अहवा - “उभए"त्ति पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि अकाउंपादग्गहणं करेंति । अहवा- “उभए"त्ति पायोग्गं नत्थि सुत्तत्थपोरिसीतो वि अकाउं पादग्गहणं करेंति । अहवा-बालवुड्डा उभयंतेहिं आउलो गच्छो संकामेउं न सक्कति, गामंतराणि वा विगिट्ठाणि ।अहवा- तम्मि भायणदेसे सज्झातो न सुज्झति । गुरूण व भत्तपाणादीयं पायोग्गं नत्थि, आगाढ जोग्गंवा वहति ॥ [भा.३२९०] अनुओगो पट्ठावआ, अहिनवगहियं च ते उ वत्तेत्ति। ___ अप्पा वा ते खेत्ता, गच्छस्स व नत्थि पाओग्गं ॥ चू-"अनुओगो पट्टविउ"त्ति अत्थं सुणेति त्ति वुत्तं भवति, अभिनवधारितं वा सुत्तत्थं वा वत्तेति । भायणभूमीए वा मासकप्पपाउग्गा खेत्ता अप्पा- गच्छस्य आधारभूता न भवतीत्यर्थः। सबालवुड्डस्स वा गच्छस्स वत्थपातोग्गं नत्थि ॥ [भा.३२९१] एएहिं कारणेहिं, गच्छं आसज्ज तिन्नि चतुरो वा। गच्छंति निब्भयं भाणभूमि वसहादिएसु सुहं॥ चू-एवमादिएहिं कारणेहिं भाणभूमिं गच्छो न गच्छइ । “गच्छमासज्ज"त्ति -त्रिचतुरो वा साहू निब्भयं भाणभूमिं गच्छति । ते य गीयत्था वसभा वचंति । तेसिं अप्पाणं सुलभं भत्तपाणवसहीमादी भवति ॥ गणणाप्रमाणातिरिक्तमपि ग्रहीतव्यं, कुतः? Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy