SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ १९८ निशीथ-छेदसूत्रम् चू- अप्पाहणं सदेसो, पुराणस्स संदिसंति । आदिग्गहणेणं गिहीतानुव्वयसावगस्स वा सम्मदिट्टिणो संदिसंति - पादं सत्थेण आणयह । तेहिं वा आनिता जदि सव्वे गीयत्था तो गेण्हंति । इतरे अगीयत्था तेसु जयणं करेंति, पुव्वं पडिसेहित्ता छिन्ने भावे तिहं य जयंता जता अत्तट्ठिया तदा गेहंति ॥ [भा. ३२९८ ] एसेव गमो नियमा, आहारे सेसते य उवकरणे । पुव्वे अवरे य पदे, सपच्चवाएतरे लहुगा ।। - जो पादे विही भणितो एसेव विधी आहारे, सेसोवगरणे य दट्ठव्वो । सपच्चवाते, इतरे पुण निपञ्चवाते सव्वत्थ चउलहुगा ।। मू. (६६३) जे भिक्खू धम्मस्स अवण्णं वदति, वदतं वा सातिज्ञ्जति ॥ चू- “धृञ् धारणे", धारयतीति धर्मः, न वण्णो अवण्णो नाम अयसो अकीर्तिरित्यर्थः । "वदव्यक्तायां वाचि" । [भा. ३२९९] दुविही य होइ धम्मो, सुयधम्मो खलु चरित्तधम्मो य । सुयधम्मो सज्झाओ, चरित्तधम्मो समणधम्मो ॥ -२-११/६६२ [भा. ३३०० ] सुयधम्मो खलु दुविहो, सुत्ते अत्थे य होइ नायव्वो । दुविहो य चरणधम्मो, य अगारमनगारियं चेव ॥ चू- पंचविधो सज्झातो सुयधम्मो । सो पुण दुविहो - सुत्ते अत्थे य । चरित्तधम्मो दुविहो - अगारधम्मो अनगारधम्मो य । एक्केक्को दुविहो - मूलुत्तरगुणेसु ॥ [भा. ३३०१] दुविहो तस्स अवण्णो, देसे सव्वे य होति नायव्वो । सुत्तनिवातो देसे, तं सेवंतम्मि आणादी ।। चू- देसे सव्वे वा सुयस्स अवण्णं वदति । एवं चरित्ते वि दुविहो अवण्णो । सुत्तस्स देसे चउलहुगा, अत्थस्स देसे चउगुरुगा । सव्वसुयस्स अवण्णे भिक्खुणो मूलं । अभिसेयस्स अणवट्ठो । गुरुणो चरिमं । एयं दान पच्छित्तं । आवज्जणाए तिण्ह वि सव्वे सुत्ते अत्थे वा पारंचियं । गिहीणं मूलगुणेसु जति देशे अवणं वदति तो चउगुरुगं सव्वहिं मूलं । गिहीणं उत्तरगुणेसु जति देसे अवण्णं वदति तो चउलहुगा । गिहीणं सव्वुत्तरगुणेसु चउगुरुगा । साहूणं मूलगुणेसु उत्तरगुणेसु य जति देसे अवण्णं वदति तो चउगुरुगा, दोसु वि सव्वेसु मूलं । एत्थ अत्यस्स देसे गिहीण य, मूलगुणदेसे साहूण य, उत्तरगुणदेसे सुत्तणिवा भवति । एवं अवण्णवयणं सेवंतस्स आणादिया दोसा भवंति ॥ Jain Education International [भा. ३३०२ ] मूलगुण- उत्तरगुणे, देसे सव्वे य चरणधम्मो उ । [भा. ३३०३] सामादियमादी उ, सुयधम्मो जाव पुव्वगतं ॥ सामाइयमाईए, एक्कारसमाउ जाव अंगातो । अह देसो एत्थ लहुगा, सुत्ते अत्थम्मि गुरुगादी ॥ 1 चू- पूव्वद्धं गतार्थत्वात् कंठं । सुयस्स सामादियादि- जाव-एक्कारसअंगा-ताव- देसो, एयं चैव सह पुव्वगएण सव्वसुयं ॥ [भा. ३३०४] सव्वम्मि तु सयनाणे, भूया वाते य भिक्खुणो मूलं । For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy