SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ १८४ निशीथ-छेदसूत्रम् -२-१०/६५४ मू. (६५४) जे भिक्खू पढमसमोसरणुद्देसे पत्ताई चीवराइं पडिग्गाहेति, पडिग्गाहेत वा . सातिजति । तं सेवमाणे आवजइ चाउम्मासियं परिहारट्ठाणं अनुग्घातियं॥ घू-बितियं समोसरणं उडुबद्धं । तं पडुच्च वासावासोग्गहो पढम-समोसरणं भण्णति । सेसा सुत्तपदा कंठा । तं वत्थपादादिग्गहणं सेवमाणे आवजति प्राप्नोति, चउमासेहिं निष्फण्णं चआउम्मासियं, अनुग्घातियं गुरुगं पावति । इमो सुत्तत्थो[भा.३२२२] पढमम्मि समोसरणे, वत्थ पायं च जो पडिग्गाहे। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ घू-जोगेण्हइसो आणाइक्कमं करेति, अनवत्थाय तेन कता भवति । मिच्छत्तंचजणेति “न यथावादिनस्तथाकारिणः इति । आयविराधनं च पावति॥ [भा.३२२३] पढमोसरणे उवही, न कप्पति पुबगहियं अतिरित्ते । अप्पत्ताण उगहणं, उवहिस्सा सातिरेगस्स। धू-जइ पढमसमोसरणे न कप्पति उवही घेत्तु तो किं कायव्वं ? उच्यते - पुव्वगहितो अतिरित्तो उवधी परिभोक्तव्यः । कथं पुण सोअतिरेगो उवधी घेतव्यो? उच्यते- “अप्पत्तेहिं" ति खेत्त-काले अप्पत्तपत्तेहि चउभंगो कायव्यो । सो इमो चउभंगो - खेत्तओ नामेगे पत्ता नो कालओ।कालतो नामेगे पत्ताण खेत्ततो। एगे खेत्तओ विकालओ विपत्ता । एगेनो खेत्तओ नो कालओ पत्ता। इमो पढमभंगो - उदुबद्धितो चरिममासकप्पो जत्थ कतो, अन्नखेत्तासतीए कारणतो वा तत्थेव वासं काउमाणा खेत्ततो पत्ता न कालतो । इमो बितियभंगो - अद्धाण पडिवण्णवाय वाघातो, अनंतराचेव आसाढपुण्णिमा जाता, एतेकालतोपत्ता नखेत्ततो। इमोततियभंगो-जे वरिसखेत्तंआसाढपुण्णिमाएपविठ्ठातेउभएण विपत्ता।आसाढपुण्णिमं अपत्ताणअंतरेअद्धाणे अवट्टमाणाणएवं उभएणविअपत्ताणचरिमभंगोभवति॥केवतिपुनअतिरित्तोउवहिं घेत्तव्यो ? अत भण्णति[भा.३२२४] दोण्हंजइ एक्कस्सा, निष्फज्जति वासजोग्गमेत्तुवही । वासाजोग्गं दुगुणं, अगेण्हतो गुरुगआणादी। घू-एक्वेक्को साहु अड्डाइज्जे पडोआरेगेण्हति।जइकारणाअद्धाणनिग्गता विवित्ताआगच्छेज्ज ताहे दो साहू एगस्स संपुण्णं पडोयारं देंति, तेसिंच अप्पन्नो पडोयारो चिट्ठति । एवं अन्ने विदो एगस्स एवं सव्वेसिंदायव्वं । एवंजति अप्पन्नो दुगुणंन गेण्हेज तोचउगुरुंपच्छित्तं आणादिणो य दोसा भवंति ॥अतिरित्तोवकरणगहणे किं कारणं? एत्त भण्णति इमो दिलुतो[भा.३२२५] दव्वोवक्खरणेहादियाण तह खार-कडुय-भंडाणं । वासावासे कुडुंबी, अतिरेगं संचयं कुणति ॥ घू-दव्योवक्खरो-उपस्करद्रव्यमित्यर्थः ।अहवा-द्रव्यमिति हिरण्यं, उवक्खरोसूििदकः, स्नेहो धृतं तैल वा आदिसद्दातो वासा तेल्लं एरंडादि, वणतेल्लादि वा, खारो वत्थुल्लादिगो लोणं वा,कटुकादि सुंठमादीणि कटुयंवा, घरपिट्ठरादियाभंडा।अहवा-कडुयंभंडं कुच्छिंभरिंकुटुंबिणो विवासासु एतेसु अतिरित्तं संचयं करेंति॥ स्यात् - किं कारणं? अतो भण्णति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy