________________
उद्देशक : १०, मूलं - ६५२, [भा. ३२१७]
१८३
- जे अट्ठमं न करेइ तो चउगुरुं, चाउम्मासिए छटुं न करेति तो चउलहुं, पक्खिए चउत्थं न करेति तो मासगुरुं । जहा एते दोसा तम्हा जहा भणितो तवो कायव्वो । बितियं अववादेण न करेज्जा पि । उववासस्स असहू न करेज, गिलाणो वा न करेजा, गिलाणपडियरगो वा, सो उववासं वेयावच्चं च दोवि काउं असमत्थो, एवमादिएहिं कारणेहिं पज्जोसवणाए आहारेंतो सुद्धो ॥
मू. (६५२ ) जे भिक्खू अन्नउत्थियं वा गारत्थियं वा पज्जोसवेति, पज्जोसवेंतं वा साति० ॥ [ भा. ३२१८] पज्जोसवणा कप्पं, पज्जोसवणाए जो तु कहेजा । गहि अन्नतित्थि ओसन्नं, संजतीणं च आणादी ॥
चू-पोसवणा पुव्ववण्णिता । गिहत्थाणं अन्नतित्थियाणं - गिहत्थीणं अन्नतित्थीणीणं, ओसन्नाण य संजतीणय - जो एते पज्जोसवेति, एतेषामगतो पर्युषणाकल्पं पठतीत्यर्थः । तस्स चउगुरुं । आणादिया य दोसा ॥
[ भा. ३२१९] गिहि अन्नतित्थि ओसन्न दुगं ते गुणेहनुववेया । सम्मीसवास - संकादिणो य दोसा समणिवग्गे ॥
चू- गिहत्था गिहत्थीणीओ एवं दुगं । अहवा - अन्नतित्थिगा, अन्नतित्थिणीतो । अहवा - ओसन्ना ओसण्णीओ एते दुगा, संजमगुणेहिं अनुववेया, तेन तेसिं पुरतो न कढिज्जति । अहवा - एतेसिं सम्मीसवासे दोसा भवंति । इत्थीसु य संकमादिया दोसा भवंति । सजतीओ जइ वि संजमगुणेहिं उववेयाओ तथापि सम्मीसवासदोसो संकादोसो य ॥
[भा.३२२०]दिवसतो न चैव कप्पति, खेत्तं च पडुच्च सुणेज्जमन्नेसिं । असती य व इतरेसिं, दंडिगमादत्थितो कड्डे ।।
चू- पज्जोसवणाकप्पो दिवसतो कड्डिडं न चैव कप्पति । जत्थ वि खेत्तं पडुच्च कड्डिजति जहा दिवसतो आनंदपुरे मूले चेतियघरे सव्वजनसमक्खं कढिज्जति, तत्थ वि साहून कढेति, पासत्थो कड्ढति, तं साहू सुणेज्जा, न दोसो । पासत्थाण वा कडकस्स असति इंडिगेण वा अब्भट्ठिओ सड्डेहिं वा ताहे दिवसतो कड्डति । पज्जोसवणाकप्पकड्डणे इमा सामायारी - अप्पणो उवस्सए पादोसिए आवस्सए कते कालं घेत्तुं काले सुद्धे वा पट्ठवेत्ता कहिजति, एवं चउसु वि रातीसु । पज्जोसवणारातीए पुण कड्डी सव्वे साधू मप्पावणीयं काउसग्गं करेंति, “पज्जोसवणकप्पस्स समप्पावणीयं करेमि काउस्सग्गं जं खंडियं जं विराहियं जं न पूरियं सव्वो दंडओ कढियव्वो जाव वोसिरामि त्ति ।” लोगस्सुजोयकरं चित्तेन उस्सारेत्ता पुणो लोयस्सुज्जोयगरं कड्ढित्ता सव्वे साहवो निसीयंति । जेण कड्ढितो सो ताहे कालस्स पडिक्कमति, ताहे वरिसाकालठवणे ठविज्जति ॥ एस विधी भणिता । कारणे गिहत्थ-अन्नतित्थिय-पासत्थे य पज्जोसवेति । कहं ? भण्णति
[भा. ३२२१] बितियं गिहि ओसन्ना, कड्डियं तम्मि रत्ति एज्जाहि । असती य संजतीणं, जयणाए दिवसतो कड्डे |
चू- जति कडिज्जंति गिहत्था अन्नतित्थिया ओसण्णा वा आगच्छेज्जा तो वि न ठवेज्जा । एवं सेजिय मादिइत्थीसु वि । संजतीतो वि अप्पणो पडिस्सए चेव रातो कहुंति । जइ पुण संजतीए संभोतियाण कडुंतिया न होज तो आहापहाणाणं कुलाणं आसण्णे सपडिदुवारे संलोए साहु साहुणीण य अंतरे चिलिमिलं दाउं दिवसतो कढिज्जति पूर्ववत् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org