SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं - ६५४, [भा. ३२२६] [ भा. ३२२६] वणिया न संचरंती, हट्ठा न वहंति कम्मपरिहाणी । लणासे व किं काहिति अगहिते पुव्वं ॥ चू-कक्खपुडिववणिया गामेसु न संचरंति, पट्टणेसु वि वासवद्दलेण हड्डा न वहति । अह सो कुटुंबितो अतिरित्तं न गेहति, उप्पन्ने 'पओयणे कयविक्कयस्स हट्टं गच्छति, ताहे से हलकरिसणकम्मसंजोगा परिहायंति । गेलण्णे वा उप्पन्ने, आदेसे वा आगते, अतिरित्ताऽभावे किं पच्छा भोयणपाहुण्णादी करेउ || [भा. ३२२७] तह अन्नतित्थियादी, जो जारिसओ तस्स संचयं कुणति । इह पुण छह विराहण, पढमम्मिय जे भणियदोसा ।। १८५ चू- अन्नतित्थिया वि जो जारिसो सो अप्पन्नो लिंगानुरूवस्स संगहं करेति । जहा सरक्खस्स दगसोआरामट्टियाए, पाडिया छगण-लोणाण य, तव्वण्णियवत्थरागनिमित्तं भज्जुणं कंदलयमादियाणं छल्लिविधीणं । "इहे "त्ति इह जिनसाने जति अतिरित्तोवकरणं न गेण्हंति तो छण्हं जीवनिकायाणं विराहणा भवति, अह वासासु उवधि गेण्हति तो जे पढमसमोसरणे गेण्हतो उग्गमादिदोसा भणिता ते पावति ॥ कहं दुगुण निज्जोआभावे छण्हं विराधना भवति । अतो भण्णति - [भा. ३२२८] रयहरनेनोल्लेणं, पमज्जणे फरुसगेह पुढविवहो । गामंतरे पगलणे, पुढवी उदगं च दुविधं तु ॥ - फरुस इति कुंभकारसालाए पट्ठिता । तत्थ य सचित्तपुढवी - संभवो भवति । तत्थ बितियरयोहरणाभावे उल्लेण चेव रयहरणेण पमज्जति तो पुढवीविराहणा । अन्नं वा गामं भिक्खायरियादि गच्छतो आगच्छतो अंतरा अतिप्पट्टे मलिणरयोहरणोदगे पगलमाणे पुढविविराधना, अंतरिक्खोदगं भोमोदगं च एवं विराहेति ॥ [भा. ३२२९] अहवा अंबीभूते, उदगं पणओ पतावणा अगनी । उल्लंडगबंध तसा, ठाणादी केण व पमजे ॥ चू- बितियरयोहरणाभावे उल्लरयोहरणं जति सुक्खवेति ता उग्गहाउ फिट्टइ, अनुव्वविज्जं तं अंबी भवति । तम्म अंबे उदग - विराहना, पणओ य सम्मुच्छति । अह एतद्दोसपरिहरणत्थं अगनीए तावेति तो अगनिविराहणा । अह उल्लेण पमज्जणं करेइ तो दसियंतेसु उल्लंडगा परिवज्झंति मृदगोलकमित्यर्थः । एतेसु पडिबद्धेसु जति पमजणं करेइ तो तस-विराधना । अह उल्लंडग त्ति काउं न पमज्जति तो संजमविराधन । ठाणादान-निक्खेवं वा करेंतो केन पमज्जउ ॥ [भा. ३२३०] एमेव सेसगम्मि वि, संजमदोसा तु भिक्खनिजोए । चोलेनिसेज्जा उल्ले, अजीरगेलण्णमाताए । चू- भिक्खानिज्जोगो पडलापत्तगबंधो य तेसु दुगुणे सु अधेप्पंतेसु संजमविराधणा, यथा रयोहरणेनेत्यर्थः । चोलपट्टे रयोहरणनिसेज्जाए य दुगुणे अघेप्पंते उल्लेसु निच्चभोगेण गेलण्णं भवति, एत्थ आयविराहणा पूर्ववत् ।। अप्पणो दुगुणपडोआरातो अतिरित्तं अगेव्हंतो इमे दोसा[भा. ३२३१] अद्धाणनिग्गतादी, परिता वा अहव नट्ठगहणम्मि । जं च समोसरणम्मी, अगिण्हणे जं च परिभोगे । चू- छिन्नाछिन्नद्धाणनिग्गया, आदिग्गहणातो असिवातिकारणविनिग्गता वा जति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy