SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७३८, [भा.३६३१] २५९ घू-सरीरजड्डस्स अद्धाणादिसु उर्ल्ड सासो भवति ।खलादिलंघणेसु य अप्पपरक्कमो भवति। जहा से गिलाणस्स तहा सव्वं कायव्वं । गिलाणो वा सो अभिक्खं भवति । तस्स सरीरलाघवं न भवति । अहवा - अहि-अग्गि-उदगादिसुआवतंतेसु नासितव्वे अलाधवं भवति । सरीरजड्डस्स आगाढे गेलण्णे उवचितरीरस्स डाहजरादिणा असमाहिमरणं भवति ॥ किं चान्यत्[भा.३६३२] सेएण कक्खमाती-कुच्छणधुवणुप्पिलावणे पाणो । नस्थि गलभोअचोरो, निंदियमुंडा य वातोय ।। चू-उवचितसरीरस्स गिम्हादिसु कक्खोरुउदरंतराणि सेदेण कुच्छेज्जा, ते य अधोवंतस्स व्रणी हवेज्ज । अह धोवति उप्पिलावणे पाणिणो बहो भवति । जणो इमं भासति - गलपरिभुत्तं जतोवस्संकज्जंतरेपगडं भवति, तेन नत्थि सो चोरोजेणिमेसमणा एवं उवचितदेहा, तेन नजति जहा एते परिणतरसभोयिणो नेव य इंदियमुंडा-न जितेन्द्रिया इत्यर्थः॥ इदानं करणजड्डो[भा.३६३३] इरियासमिती भासेसणा य आदाणसमितिगुत्तीसु। न वि ठाति चरणकरणे, कम्मुदएणं करणजड्डो ।। चू-पंचसु समितीसु तीसु य गुत्तीसु एयासु अट्ठसु पवयणमादीसु तहा सवित्थरे चरणे - "वयसमणधम्मसंजमकरणग" गाहा। तहा करणे सवित्थरे "पिंडविसोहीसमिति" गाहा, एवं उवदिटुं जो न गेण्हति चारित्तावरणकम्मोदएण एतेसु न चिट्ठति एस करणजड्डो । जो वेतं गाहेति तस्स वि सुत्तेसुपलिमयो । एमादिदोसपरिहरणत्थं जड्डो न दिक्खियव्वो॥ अथ कारणे अजाणया वा दिक्खितो तस्स परिपालणे इमा विही[भा.३६३४] मोत्तुं गिलाणकिच्चं, दुम्मेहं पाढे जाव छम्मासा । र एक्केके छम्मासा, जस्स य दुटुं विगिंचणया॥ चू-जति दुम्महो गिलाणट्ठ पव्वावितो तोजाव गिलाणकिच्चं ताव परियट्टति पाāतिय। जो पुण मोत्तुं गिलाणकिच्चं अजाणया पव्वावितो तं छम्मासे पाढेति । अह दुम्मेहो पव्वावितो एक गिलाणकिच्चं मोत्तुंसेसंसव्वं पमादित्ता दियाराओय पढाविज्जतिजाव छम्मासा।जतिछम्मासेण नमोक्कारं सामातिसुत्तं वागेण्हतितोन छड्डिजति। अह नगेण्हतितोअनेदोआयरितासंकमति, जंआयरियंदटुंदुम्मेहत्तणंछड्डेति तस्सआयरियस्स । सोअहन गाहितो तेहिं अतोपरि विगिंचणया परित्यागेत्यर्थः॥ __ [भा.३६३५] छम्मासकरणजहुं, परियट्टति दो विजावजीवाए। अन्ने दो आयरिता, तेसिं दटुं विवेगो य॥ चू- करणज९ अप्पणो आयरितो छम्मासे परियट्ठति पच्छा अन्ने दो आयरिता संकमति, दुम्मेहवत् । मम्मणं णातिसरीरजडं च एते दो जावज्जीवं परियट्टति॥ इदमेवार्थं किचिद्विशेषयुक्तमाह[भा.३६३६] जो पुण करणे जड्डो, उक्कोस तस्स होति छम्मासा। कुलगणसंघनिवेयण, एयं तु विहिं तहिं कुजा ॥ चू-करणजहुंअप्पणोआयरिओउक्कोसेणछमासे परियट्टति। अह अन्नो नत्थि आयरिओ, Jain Education International For Private & Personal Use Only ___www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy