SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ २६० निशीथ - छेदसूत्रम् - २ - ११ / ७३८ नेच्छति वा, ताहे कुलगणसंघससवातं काउं “जस्स भे रुञ्चति सो गेण्हउ" एवं विगिंचति । अन्ने भणंति-अन्नायरियाभावे अप्पणो चेव अट्ठरसमासे परियट्ठति ततो पच्छा कुलादिएसु विगिंचति ।। "जड्डे "त्ति गतं । इदानिं कीवो [भा.३६३७] तिविहो य होति कीवो, अभिभूतो निमंतणा अनभिभूतो । चउगुरुगा छग्गुरुगा, ततिए मूलं तु बोधव्वं ॥ [भा. ३६३८] अहवा दुविहो य होइ कीवो, अभिभूतो चेव अनभिभूतो य । अभिभूतो वि यदुविहो, निमंतणाऽऽ लिद्धकीवो य ।। - अभिभूतो अनभिभूतोय। अभिभूतो पुणो दुविहो - निमंतणाकीवो आलिद्धकीवो य । अनभिभूतो वि दुविधो सद्दकीवो दिट्ठिकीवो य । एस चउव्विहो कीवो। इमा परूवणा इत्थीते निमंतितो भोगेहिं न तरति अहियासेउं, एस निमंतणाकीवो। जतुघडो जहा अग्गिसन्निकरिसेण विलयति एवं जो हत्थोरुकक्खपयोधरेहिं आलिद्धो पडिसेवति, एस आलिद्धकीवो ॥ इमो दिट्ठकीवो - । [भा. ३६३९ ] दुविहो य अनभिभूतो, सद्दे रूवे य होइ नायव्वो । अभिभूतो गच्छगतो, सेसा कीवा उ पडिकुट्ठ ।। [भा. ३६४०] संफासमणुप्पत्तो, पडती जो सो उ होति अभिभूतो । निवतति य इत्थिणिमंतणेण एसो वि अभिभूतो ।। दण दुन्निविडं, निगिणमनायारसेविणं वा वि। सद्द वा सोतु ततिओ सज्जं मरणं व ओहाणं ॥ [भा. ३६४१ ] चू- “दट्टूण” उवरिसरीरमप्पाउयं दुव्वियडं "दुन्निविट्ठ" असंवुडं “ निगिणं” ति, नग्गं मेहुणमनायारसेविणं वा जो खुब्भति सो दिट्टिकीवो । इमो सद्दकीवो- “सद्दं सोउं" त्ति, भासाभूसण- गीत - परियारण सद्दं च सोतुं जो खुब्भति सो सद्दकीवो । “ततिओ "त्ति एस ततिओ कीवो । अहवा - एते निरुज्झमाणा “ततिओ "त्ति नपुंसगा भवंति, सज्जं वा मरंति, ओहाविंति वा ॥ इमं दिट्ठिकीवे भण्णति [भा. ३६४२ ] साहम्मि अन्नहम्मिय, गारत्थियइत्थियाओ दद्दूणं । तो उप्पज्जति वेदो, कीवस्स न कप्पती दिक्खा ॥ - चू- एया तिविधित्थीओदडुं उक्कडवेदत्तणओ पुरिसवेदो उदिज्जति । उदिन्ने य बला इत्थिग्गहणं करेज्ज । उड्डाहादी दोसा तम्हा न दिक्खेयव्वो । दिक्खंतस्स इमं पच्छित्तं - आलिद्धकीवे चउगुरुं, निमंतणकीवे छग्गुरुं, दिट्ठीकीवे छेदो, सद्दकीवे मूलं, अहवा- सामन्त्रेण कीवे मूलं ॥ एते जति पव्वाविता अजाणताए तो इमा जयणा परियट्ठणे [ भा. ३६४३] संघाडगाणुबद्धा, जावज्जीवाए नियमियचरिते । दो कीवे परियट्टति, ततियं पुण उत्तिमट्ठम्मि ॥ चू- सदा संघाडगानुबद्धा सबितिज्जा एवं अतीव नियमिया कज्जति । अभिभूतो दुविधो वि एवं परियट्टिज्जति। ततिओ अनभिभूतो सो परं (पुण) उत्तिमट्टे पव्वाविज्जति ।। एसेवsत्थो अन्नहा भण्णइ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy