SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ निशीथ-छेदसूत्रम् -२-११/७३८ [भा.३६२५] तिविहो य होइ जड्डो, सरीर-भासाए करणजड्डो उ। भासाजड्डो तिविहो, जल मम्मण एलमूओ य॥ घू-तिविहो जड्डो - सरीरजड्डो, करणजड्डो, भासाजड्डो य । एत्त भासाजड्डो पुणो तिविहो - जलमूगो मम्मणमूगो एलमूगो, चसद्दा दुम्मेहजड्डो य । जहा जले निब्बुड्डो उल्लावेति वा जलं एवं जलमूगो अव्वत्तं भासति । एलमूगो भासइ एलगो जहा बुडबुडति, एवं एलमूगो भासति । अंतरंतरे खलति वातोजस्स अविप्पट्ठभासी बोब्बडो य स मम्मणो । घोसंतस्स विजस्स गंधो न ठायति स दुम्मेहो माषतुषवत् ॥ एते पव्वावेंतस्स इमं पच्छित्तं[भा.३६२६] जलमूए तलमूए, सरीरजड्डे य करणजड्डे य । एएसु चउगुरुगा, सेसकजड्डम्मि मासलहुं । चू-जलं एलं अतिसरीरे करणजहुंच, एतेपव्वावेंतस्सचउगुरुगा, “सेस"त्तिनातिसरीरजड्डो, मम्मणो दुम्मेहो य, एतेसुतिसुमासलहुं॥जल-एल-मूएसु इमे दोसा[भा.३६२७] दंसण-नाण-चरित्ते, तवेय समितीसु करणजोगे य। उवदिलृ पि न गेण्हति, जलमूओ एलमूओ य॥ घू-दसणसरूवं, सणपभावगाणिवा सत्थाणि, दंसणं वा पडुच्च जो उवदेसो दिञ्जति । एवं नाणे चरणे तवे समितीसु करणेसु जोएसु य तिन्नि तिन्नि भेया कायव्वा । तेसुवइढे न गेण्हति जलमूगो एलमूगो य । अतो ते न दिक्खियव्वा ।। किंच[भा.३६२८] नाणादट्ट दिक्खा, भासाजड्डो अपञ्चलो तस्स। सो बहिरो विनियमा, गाहणउड्डाह अहिकरणं॥ चू-दिक्खा नाणादट्ठ इच्छिज्जति । सोय भासाजड्डो दुविहो वि तस्सग्गहणे अपच्चलो असमर्थेत्यर्थः। सोयदुवहो विनियमा बहिरो भवति । तम्मि महता सद्देण गाहिजंते उड्डाहो भवति । तम्मि अगिण्हते कोवो भवति, ततो अधिकरणं ॥इदानिं सरीरजड्डे दोसा[भा.३६२९] तिविहो सरीरजड्डो, पंथे भिक्खे यहोति वंदनए। एतेहि कारणेहिं, जड्डस्स न दिज्जती दिक्खा ॥ चू- सरीरजड्डो न सरीर भेदेण तिविहो, क्रियाभेदेण तिविहो इमो - पंथे, भिक्खाडणे, वंदनपयाणकाले य॥ एयस्स तिविहस्स वि इमा वक्खा[भा.३६३०] अद्धाणे पलिमंथो, भिक्खायरियाए अपडिहत्थो य। दोसो सरीरजड्डे, गच्छे पुण सो अनुन्नाओ॥ घू-पथेछड्डिजति, ऊरुघसोयसेभवति, सावयतेनभयंचसे भवति, अहसाधवोपडिक्खंति ताहे तेसिं पि पलिमंथो भिक्खायरियाए, वंदने अपरिहत्थो, एत्य विअन्नसिं पलिमंथो। एवमादि सरीरजड्डे दोसा । तेनं से दिक्खा पडिसिद्धा। “गच्छे पुण सोअनुन्नातो"तिपुब्विं पव्वावणकाले किसोआसी पच्छा सरीरजड्डोजातो, तस्स गच्छे परियट्टणाअनुन्नायान परित्याज्येत्यर्थः । अन्ने भणंति-नातिसरीरजड्डस्स महल्लगच्छे पव्वज्जा अनुन्नाता इत्यर्थः । किं चान्यत्[भा.३६३१] उडुस्सासो अपरिक्कमो य गिलाणऽलाघव अग्गि अहि उदए। ___ जड्डस्स य आगाढे, गेलण्णऽसमाहिमरणं वा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy