SearchBrowseAboutContactDonate
Page Preview
Page 260
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं - ७३८, [भा. ३६१८] [भा. ३६१८] पुव्ववसंजुत्तं, वेरग्गकरं सतंत- अविरुद्धं । पोराणमद्धमागहभासा निययं हवति सुत्तं ॥ चू-पुव्वसुत्तनिबद्धो पच्छासुत्तेम अवरुज्झमाणो पुव्वावरसंजुत्तं भन्नति, विसएसु विरागकरं, स्वतंत्र स्वसिद्धान्तः तम्मि अविरुद्धं सव्वहा सव्वत्थ सव्वकालं नत्थि आया तो सतंतविरुद्धं भन्नति, तित्थयरभासितो जस्सऽत्यो गंधो य गणधरनिबद्धो तं पोराणं । अहवा - पाययबद्धं पोराणं, मगहऽद्धविसयभासनिबद्धं अद्धम गहं । अधवा - अट्ठरसदेसीभासाणियतं अद्धमागधं भवति सुद्दं, “नियतं” ति निबद्धं ॥ किं चान्यत् [भा. ३६१९] जे सुत्तगुणा वृत्ता, तव्विवरीयाणि गाहते पुव्वं । निच्छिण्णकारनाणं, सा चेव विगिंचणे जयणा ॥ - सुत्तस्स गुणा इमे[भा. ३६२० ] · निद्दोसं सारवंतं च, हेऊकारणचोइयं । उवनीयं सोवयारं च, मितं महुरमेव च । अप्पग्गंथ महत्यं च, बत्तीसादोसवज्जियं । अच्छोभणमवज्रं च, सुत्तं सव्वन्नुभासियं ॥ [भा. ३६२१] चू- एते सुत्तगुणा, एतेहिं विवरीत आद वेव सुत्तं पढाविज्जति । एवं पाढिए को गुणो ? भन्नति-निच्छिन्नकारनाणं सव्वो विगिंचणविही भवति, एस ववहारविगिंचणविही भणिता ॥ जो ववहारेण विगिंचितुं न सक्कति तस्सिमा विही[ भा. ३६२२] कावालिए सरक्खे, तच्चण्णियवसभलिंगरूवेणं । वडुंवगपव्वइए, कायव्वं विहीए वोसिरणं ।। धू- गीया अविकारिणो वसभा कावाल सरक्ख तच्चन्निय-वेसग्गहणें तं परिट्ठवेति । बहुसयणो वडंवगे तम्मि एसा परिट्ठवणविही ॥ इमेसु य [भा. ३६२३] निववल्लभवहुपक्खम्मि वा वि तरुणवसभा मिथो वेंति । भिन्नकहातो भट्ठे, न घडति इह वच्च परतित्थिं ॥ - २५७ धू. जो निवस्स वल्लभो, जो य बहुमित्तसयणपक्खितो, तेसु वि एस चेव परिट्ठवणविही । जया स नपुंसगो मिथो रहस्से तरुणभिक्खु ओभासति, भिन्नकहाओ वा करेति, तदा तरुणभिक्खू भणंति- “इह जतीण मज्झे न घडति एरिसं तुमं, तुमं यदि एरिसं काउकामो सि तो उन्नक्खमाहि परतित्थिएस वा वच्चं " ॥ जति सो एवं गतो तो लठ्ठे । अह सो भणेज्जा[भा. ३६२४] तुमए समगं आमं, ति निग्गतो भिक्खमातिलक्खेणं । नासति भिक्खुगमादी, छोढूण ततो वि विपलाति ।। चू- सनपुंसगो तं तरुणवसभं भणेज्ज - "तुमं समगं वच्चामि ममं तत्थ छोढुं आगच्छेज्जासिस । ” ता साधू भणेज "आणं ति, एहि वयामो।" ताहे भिक्खुमादिलिंगलक्खेण गंतुं भिक्खुमादिएसु छोढुं तं साधू नासति । जो पुण नीतो भिक्खु मादिएसु तं साधुं न मुंचति तं रातो सुत्तं नाउं विपलाति । तम्मि वा भिक्खादिनिग्गए विपलाति, साहू वा भिक्खादिनिग्गतो ततो च्चिय विपलाति ॥ "नपुंसगो "त्ति गतं । "जड्डे”त्ति 16 17 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy