SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ २५६ . - निशीथ-छेदसूत्रम् -२-११/७३८ [भा.३६१३] वीयार-गोयरे थेरसंजुओ रत्तिदूरे तरुनाणं । गाहेह ममं पितओ, थेरा गाहेंतऽजत्तेणं॥ चू-वियारभूमिं गच्छंतो गोयरं वा हिंडंतो थेरसंजुत्तो हिंडति । रातो दूरे तरुनाण सेविजति चिट्ठति वा, तं च न पाढेति साहवो । जति भणेज-ममं पि पाढेह त्ति ताहे थेरा वंचणाणि करेंति, अयत्तेण गाहिति ॥ तं पिइमेरिसंगाहिंति[भा.३६१४] वेरग्गकहा विसयाण निंदया उट्ठनिसीयणे गुत्ता। चुक्कखलिते य बहुसो, सरोसमिव चोदते तरुणा।। चू-जे सुत्ता वेरग्गकहाए ठिता विसयनिदाए य ते सुत्ते गाहिजति । अहवा - तस्स पुरतो वेरग्गकहा विसयनिंदकहा कहिज्जा । उद्वैतनिवेसंताय साहवो संवडा भवंति जहा अंगादानं न पस्सति । तस्स जइ सामायारीए कि चि चुक्कयं कयं खलितं वा विणटुं कयंताहे तरुणा भिक्खूते निट्ठरं सरोसं चोदंति, बहुवारा बहुसं, एवं कएसु तरुणेसु अनुबंधं न गच्छति॥ [भा.३६१५] धम्मकहा पाढेति य, कयकज्जा वा से धम्ममक्खेंति। मा हन परं पिलोयं, अनुव्वया तुज नो दिक्खा ॥ चू- गतत्यो पढमो पदो । इदानि पच्छद्धस्स वक्खाणं - जेण कजेण सो दिक्खिओ तम्मि समत्ते कज्जे धम्मो से कहिज्जति, बोहिउवधायकारणाय से कहिजंति, तुमंचरयोहरणादिलिंगट्टितो य परभवबोहीए उवधायकारणाय वट्ठसि, तंमा हन परं पि लोगं, मुंच रयोहरणादि लिंगं, तुज्झ सावगाणुव्वता ते गेण्हसु, न साधुदिक्खा भवति । एवं पन्नविते जति साधुलिंगं मुंचति तो लढें । अह न मुंचति ताहे “सन्निराउलं" ति अस्य व्याख्या[भा.३६१६] सन्नि खरकम्मिओ वा, भेसेत्ति कओ इहेस कंचिच्चो। निवसिढे वा दिक्खितो, एएहि अनाये पडिसेहो। चू-सण्णी जो खरकम्मितो सो पुव्वं पन्नविज्जति- “अम्हेहिं कारणे ततिओ पव्वावितो, सो इदानिलिंगनेच्छए मोत्तुं, तंतुमभेसेहि" पच्छा सोआगंतुगुरवो वंदितुंनिविटे, सव्वेनिरिक्खति संजते । ताहे तं पुव्वकहियचिंधोवलक्खितं करमलण-भूमफालण-सिरकंपण-फरुसवयणखरदिट्ठवलोयणेण रूसितोभणाति- “कतो एस तुज्झमझे कंचिच्चो? अवसराहि त्ति, मातेन वाएस्सं । एवं च जदि न मुंचति, खरकम्मियस्स वा असति, तेन व रन्नो कहितं, एत्थ वि सो ववहारेण जेतुं विकिंचियव्वो . इमो ववहारो-जदि स भणेज एतेहिं दिक्खितोमि त्ति, एत्थ जति जणेण न णातं एएहिं दिक्खितो त्ति तो अणाते पडिसिझंति अवलप्पति इत्यर्थः ॥अह सो भणेज[भा.३६१७] अज्झाविओमि एतेहि चेव पडिसेहो किं वऽधीयते । छलिगकहाती कद्दति, कत्थ जती कत्थ छलियाई॥ चू-अहमेतेहिं चेव अज्झावितो, जनेन अन्नाते एत्थ विपडिसेहो। अहवा भन्नति - "किं तुमे अघीतं"ति, ताहे सो परसमए चलियकव्वकहादि कड्डति । ताहे साहवो भणंति- “कत्थ जती, कत्थ छलिगादि कव्वकहा? साहवो वेरग्गमग्गट्ठिता सिंगारकहा न पढंति - न युजतेत्यर्थः" ॥ इमेरिसं साहवो सव्वण्णुभासियं सुत्तं पढंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy