SearchBrowseAboutContactDonate
Page Preview
Page 258
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः ११, मूलं-७३८, [भा. ३६०६] २५५ करेस्सति । अहवा - विजस्स गिलाणस्स वा तप्पिस्सति । उत्तिमट्ठपडिवन्नगस्स असहायस्स कुसहायस्स वा मे सहायो भविस्सति, तप्पिस्सति वा सो वा उत्तिमढें पडिवज्जति॥ [भा.३६०७] गुरुणो व अप्पणो वा, नाणादी गेण्हमाण तप्पिहिति। अचरणदेसा णेते, तप्पे ओमासिवेहिं वा ।। चू-गुरुणो अप्पणो वा नाणं गेण्हंतस्स असनादिवत्थादिएहिं तप्पिहिति । एवं दंसणे वि । चरितं जत्थ देसे न सुज्झइ चरणट्ठ ततो नितस्स एस मे सहायो भविस्सति तप्पिस्सति वा ।। [भा.३६०८] एएहिं कारणेहिं, आगाढेहिं तु जो उ पव्वावे । पंडाती सोलसगं, कए तु कज्जे विगिचणता ।। चू-जेण कारणेण सो पव्वावितो तम्मि समाणिते पच्छा सो विगिंचियव्वो। कारणजाते य पव्वाविजंतस्स इमा विही[भा.३६०९] दुविहो जाणमजाणी, अजानगं पन्नवेति तु इमेहिं । जनपच्चयट्ठया वा, नज्जंतमणज्जमाणे वि ।। चू-जाणि त्ति जाणति, जहा “साहूण न कप्पति ततियं दिक्खेउं", तमुवट्टियं पन्नवेंति “नो तुझ दिक्खा, अवत्तवेसधारी सावगधम्म पडिवज्जसु, अन्नहा ते नाणादिविराधणा भवति।" अजानगंपुणजनपच्चयट्ठ कडिपट्ठमादिएहिं पन्न-ति।सो पुणअजानगो तत्थ जणे नजतिन वा एवं दुविधे विइमा जयणा[भा.३६१०] कडिपट्टए य छिहली, कत्तरिया भंडु लोय पाढो य । धम्मकहसन्निराउल-ववहारविगिचणं कुज्जा। चू-पुव्वद्धस्स इमा वक्खा[भा.३६११] कडिपट्टओ अभिनवे, कीरति छिहली य अम्ह चेवासि । कत्तरिया भंडू वा, अनिच्छे एक्वेक्कपरिहाणी॥ चू-चोलपट्टो से वज्झत, नो अग्गतो चरयं करेति, सिरे से “छिहलि"त्ति सिहं से मुच्चति । जइ सो भणइ- किंमे अग्गतोचरयं न करेह, सव्वं मुंडं वा? ताहे सोभण्णति-नवधम्मो चेव एवं कीरति।वसभा यभणंति •अम्ह विणवधम्माण एवंचेवआसि।तंपुण मुंडं कत्तरिमनिच्छंतस्स, "भंडु"त्ति खुरो, तेन सो मुंडिज्जति ।खुरं पिअनिच्छंतो एवं एकहाणीते पच्छा से लोओ कजति। सव्वेसु छिहली मुंचति ॥ [भा.३६१२] छिहली तु अनिच्छंतो, भिक्खूमादीमयं पिणेच्छंति। परतित्थिय वत्तव्यं, उक्कमदाणं ससमए वि।। चू-छिहलिं पि अनिच्छंते सव्वं वा से मुंडं कज्जति, ततो सिक्खविजति । सा सिक्खा दुविहा - आसेवणसिक्खा गहणसिक्खा य । आसेवणसिक्खाए से किरियाकलावो न दंसिज्जति । इमा गहणसिक्खा- “पाढे"तिअस्य व्याख्या-भिकखुमादिपरतित्थियाणंससमयवत्तव्वयंपाढिजति, तम्मि अनिच्छंते सिंगारकव्वं पाढिजति, तम्मि अनिच्छंते धम्मकहागंडियाओ पाढिनति, तम्मि अनिच्छंतेसमएजेपरतिस्थियवत्तव्वयसुत्तातेपाढंति, तम्मि अनिच्छेससमयं उक्कमेण विलुलियं पाढंति ॥ इमा से कारणे विहीJain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy