SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-११ / ७३८ पव्वावेयव्वा इति । अहवा - छ एते नपुंसगा अवणी वसणी वा एवं भयणिज्जा - जे अव्वसणी ते पव्वावणिज्जा नो इतरे ।। इदानिं एतेसु पच्छित्तं भण्णति २५४ [भा. ३६०१] दससु वि मूलायरिए, वयमाणस्स वि हवंति चउगुरुगा । सेसाणं छण्हं पी, आयरिते वदेंते चतुगुरुगा ॥ चू-दस आदिल्ले जो पव्वावेति आयरितो तस्स दससु वि पत्तेयं मूलं । ते च्चिय जो दस वदति - "पव्वावेह"त्ति, तस्स चउगुरुगं । वद्धितादी सेसा छ, ते पव्वावेंतस्स आयरियस्स चउगुरुगा, ते वि य छ जो “पव्वावेह "त्ति भणति तस्स वि चउगुरुगं । सीसो इमाए उवउत्ती भणति "पव्वावेह "त्ति [ भा. ३६०२ ] थीपुरिसा जह उदयं, धरेंति झाणोववासणियमेणं । एवमपुमं पि उदयं, धरेज्जति को तहिं दोसो | चू- जहा थीपुरिसा झाणनियमोववासेसु उवउत्ता वेदोदयं धरेंति एवमपुमं पि जदि वेदोदयं धरेज्जा ते पव्वाविते को दोसो हवेज्जा | [भा. ३६०३] अहवा ततिते दोसो, जायति इतरेसु सो न संभवति । एवं खु नत्थि दिक्खा, सवेयगाणं न वा तित्थं ।। चू- अहवा तुज्झमभिप्पाओ तस्स वेदोदएण चारित्तभंगदोसो जायति- इतरेसु थी पुरिसेस दोदएण किं न भवति चरित्तदोषो ? तेष्वपि भवत्येव । खीणमोहादिया मोत्तुं तित्थं, नावि तित्थसंतती आचार्याह · [भा. ३६०४] थीपुरिसा पत्तेयं, वसंत दोसरहितेसु ठाणेसु । संवासफासदिट्ठे, इयरे वच्छं व दिट्टंतो ॥ चू-इत्थी पव्वाविता इत्थीणं मज्झे निवसति, पुरिसो वि पुरिसाणं, एवं ते पत्तेगा दोसरहितेसु ठाणेसु वसंता निद्दोसा । इतरो यदि इत्थीणं मज्झे वसति तो संवासतो फासतो दिट्ठिओ य दोसा भवंति । एवं तस्स पुरिसेसु वि दोसा । तस्सेवं उभओ संवासे दिट्टंतो- “अपत्थं अंबगं भोच्चा राया रज्जं तु हारए"। अधवा - वच्छंबगदिट्टंता दो वत्तव्वा । वच्छस्स मातरं दद्धुं थणाभिलासो भवति, मातावि पुत्तं पण्हाति । अंबं वा दहुं खज्रमाणं वा अंबयं दद्धुं जहा अन्नस्स मुहं पण्हाति । एवं तस्स संवासादिएहिं वेदोदएण अभिलासो भवति । भुत्ताभुत्तसाहवो वा तमभिलसंति । तम्हा नपुंसगो न दिक्खियव्वो ॥ बितियपदेन इमेहिं कारणेहिं सव्वे दिक्खेज्जा [भा. ३६०५] असिवे ओमोयरिए, रायदुट्टे भए व आगाढे । गेलण उत्तमट्टे, नाणे तह दंसणे चरिते ॥ चू- सो असिवं उवसामेहित्ति, असिवग्गहियाण वा तप्पिस्सति, सलद्धिओ वा सो ओमे भत्तपाणेण गणस्स उवग्गहं करेस्सति ॥ [भा. ३६०६ ] रायदुट्ठभएसू, ताणट्ठ निवस्स चेव गमणट्ठ । विज्जो व सयं तस्स व, तप्पिस्सति वा गिलाणस्स ॥ चू- रायदुट्टे ताणं करेस्सति, रायवल्लभो वा सो रायाणं गमेस्सति, बलवं कयकरणो स बोहिगादि भए आगाढे ताणं करेस्सति, सत्तविहागाढेवा पव्वाविज्जति । वेज्जो वा सो सयं गिलाणस्स किरियं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy