SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं - ७३८, [ भा. ३५९४] २५३ चू- उक्कडवेदत्तणतो अभिक्खपडिसेवणाए पसत्तो घरचिडओ इव सउणी भवति । दोसा पच्छित्तं च पूर्ववत् ॥ इदानिं तक्कम्मसेवी [भा. ३५९५ ] [भा.३५९६] तक्कम्मसेवि जो ऊ, सेविययं चेव लिहइ साणुव्व । सो विय अपरिचरंतो, नपुंसगत्ताए परिणमति ॥ पडिचरती आचरती, डज्झतो उक्कडेण वेदेण । सो वि य अपरिचरंतो, नपुंसगत्ताए परिणमति । चू-पडिचरति त्ति मेहुणमासेवति, जया बीयणिसग्गो जातो तदा साणो इव तं चैव जीहाए लिहतिआचरतीत्यर्थः । स एरिसं विलीणभावं वेउक्कडता डज्झतो कोति करेति सुहमिति मन्नं तो । सो वि अप्पडिचरणो अनासेवगो कालेण नपुंसगो भवति । दोसो पच्छित्तं च पूर्ववत् ॥ इदानिं 'पक्खियापक्खिओ" [भा. ३५९७] पक्खे पक्खे भावो, होइ अपक्खम्मि जस्स अप्पो उ । सो पक्खपक्खितो ऊ, सो वि निरुद्धो भवे अपुमं ॥ - सुकपक्खे सुक्कपक्खे जस्स अईव मोहुब्भवो भवति, अपक्खे त्ति कालपक्खों तत्थ अप्पो भवति । मोहुब्भवपक्खे सो निरुंभंतो नपुंसगो परिणमति । अहवा सुक्कपक्खे किण्हपक्खे वा पक्खमेत्तं अतीव उदयो भवति । " अपक्खो "त्ति तत्तियमेव कालं अप्पोदयो भवति । दोसादि सेसं पूर्ववत् ॥ इदानिं "सोगंधिय "त्ति [भा. ३५९८ ] - सागारियस्स गंधं, जिंघति सागारियस्स संधाए । कालंतरेण सो वि हु, नपुसगत्ताए परिणमति ॥ चू- सुभं सागारियस्स गंधं मण्णतीति सोगंधी । सो सागारियं जिंघति, मलेऊण वा हत्थ जिंघति, स महामोहो तेन सगारियागंधब्भासेण पच्छा लिहति जीहाए वि, स पच्छा वि परिभोगमलभंतो कालंतरेण ततितो भवति । दोसा पच्छित्तं पूर्ववत् ॥ इदानिं “ आसित्तो” । इत्थिसरीरासत्तो आसित्तो, जो वत्थि सरीरं वा पप्पासंसति जो वा अन्नं आसत्तो - [ भा. ३५९९] विग्गहमणुष्पवेसिय, अच्छति सागारियंसि आसित्तो । सो वि य निरुद्धवत्थी, होती वेदुक्कडो वसणी ॥ चू- विग्गहं अंगादानं, तं अनुष्पवेसित्ता अच्छति इत्थिसागारियंसि योनी इत्यर्थः । एस आसित्तो । सो य मोहक्कडयाए अईव वसणी निरुद्धवत्थी । अइव्वसणी अलब्धंतो कालंतरेण नपुंसगो भवति । दोसा पच्छित्तं च पूर्ववत् ॥ इदानिं "बद्धिता 'दि भण्णति [भा. ३६०० ] बद्धिय चिप्पिय अविते, मंतोसहिउवहते वि य तहेव । इसिसत्त देवसत्ता, अव्वसणि नपुंसगा भज्जा ।। चू- बद्धिओ नाम जस्स बालस्सेव छेज्जं दातुं वसणा गालिया । चिप्पितो नाम जस्स जायमेत्तस्सेव अंगुट्ठपदेसिणीमझियाहिं चढिज्जति जावकृताः । एते दो नियमा अबीया । अन्नस्स मंतेन वेदो उवहतो | अन्नस्सओसहेण । एतेसिं जाव पडिभेओ न भवति ताव तह चेव सीया न भवंति । रिसिणा देवेण वा रुट्टेण वा सावो दिन्नो- “मम तवानुभावा वयणाओ न ते पुरिसभावो भविस्सति' त्ति । एते छावि अव्वसणी वसणी वा । तत्थ जे अव्वसणी नपुंसगा ते भज्जा “भज् सेवायां,” ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy