SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ २५२ निशीथ - छेदसूत्रम् -२-११ / ७३८ कालंतरेण ततिओ भवति । जे पंडगे दोसा पच्छित्तं च एत्थ वि उस्सग्गेण ते चेव । अववाए पव्वावेयव्वा ।। " इदानिं वातिओ" [भा. ३५८९] उदएण वातिगस्स, सविकारं ताव जा असंपत्ती । तञ्चन्नियऽसंवुडिए, दिट्ठतो होतऽ लब्धंते ॥ सू- वाइतो नाम जाहे सो मोहकम्मोदएणं सागारियं कसाइयं भवति ताहे सो न सक्केति धरेतुं, न य सभावत्थं ताव भवति जाव न कयं जं न कायव्वं । एत्थ तच्चन्निएण दिट्टंतो- एगत्थ जलतरणणावारूढो तच्चन्नितो । तत्थ तस्सऽग्गतो आसन्ना अहाभावेण अगारी असंवुडा निविट्ठ । तस्स य तच्चत्रियस्स तं दद्धुं थद्धं सागारियं, तेन वेउक्कडयाए असहमाणेण जनपुरतो पडिग्गहिता अगारी । तच पुरिसा हंतुमारद्धा । तहावि तेन न मुक्का । जाहे से वीय निसग्गो जातो ताहे मुक्का ॥ [ भा. ३५९० ] सागारियनिस्साए, अलंभतो वातिओ अनायारं । कालंतरेण सो वि हु, नपुंसगत्ताए परिणमति ॥ चू- सागारियत्ति अंगादानं, तं मोहुक्कडयाए पुणो पुणो थब्भति, वाउदोसेण य तं थद्धं अच्छति, तस्स निस्साए तन्निमित्तं सो वातिओ अनायार सेवेइ, कालंतरे नपुंसगभावं परिणमति । तत्थ दोसो जहा पंडगो ।। इदानिं "कुंभी" [ भा. ३५९१] दुविहो य होइ कुंभी, जातीकुंभी य वेदकुंभी य । जाईकुंभी भइतो, पडिसिद्धो वेदकुंभीओ ॥ चू- जस्स वसणा सुज्झति सो कुंभी । सो दुविहो - वायदोसेण जस्स सागारियं वसणं वा सुज्झति सो जाइकुंभी रोगीत्यर्थः । जस्स पुण मोहुक्कडयाए सागारियं वसणा वा आसेवतो सुज्झति स वेदकुंभी । जाइकुंभी पव्वावणे भतितो । का भयणा ? जति से अति महल्ला वसणा तो न पव्वाविज्जति । अह ईसिसूणा तो पव्वाविजति । एस भयणा । वेदकुंभी अचंतं पडिसिद्धो पव्वावणे ॥ किं कारणं ? अतो भण्णति [भा. ३५९२] वत्थिणिरोहे अभिवमाणे सागारिए भवे कुंभी । सो वि य निरुद्धवत्थी, नपुंसगत्ताए परिणमति ॥ चू- अपडिसेवगत्तणं वत्थिनिरोहो, तेन से वसणा वहुति, ते वद्धिता अतिप्पमाणा सागारिया से भवंति, अन्नं च से निरुद्धो कालंतरेण नपुंसगभावं परिणमति । एत्थ दोसो पायच्छित्तं च पूर्ववत् ॥ इदानिं "ईसालुगो" त्ति [भा. ३५९३] इस्सालुए वि वेदुक्कडयाए बंभव्वयं धरेमाणो । सोविय निरुद्धवत्थी नपुंसगत्ताए परिणमति ॥ चू-यस्येर्ष्या उत्पद्यते अभिलाषेत्यर्थः, सो ईसालू भण्णइ । पडिसेविजंतं दट्टु ईसा उप्पण्णा स वेदुक्कडो इत्थि अलभंतो बंभव्यं च धरेमाणो सो वि कालंतरेण निरुद्धो नपुंसगो भवति । दोसा पच्छित्तं पूर्ववत् ।। इदानिं "सउणी” [भा.३५९४] सउणी उक्कडवेदो, अभिक्खपडिसेवनाणुपगईओ । सोविय निरुद्धवत्थी, नपुंसगत्ताए परिणमति ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy