SearchBrowseAboutContactDonate
Page Preview
Page 254
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं-७३८, [भा. ३५८३] २५१ आसए मलादिदोसा खेदो य न भवति, तो वरं अम्हेहिं सह अणायारो कतो ।। पंडगस्स इमे भावा, सो इमेहिं वा भावेहिं पंडगो लक्खियव्वो [ भा. ३५८४ ] सागारियं निरक्खति, तं च मलेऊण जिंघते हत्थं । पुच्छति सेविमसेवी, अति सुहं अहं वि य दुहावि ॥ चू- अंगादानं सागारियं, तं अप्पणो परस्स व निरिक्खति, तं च सागारियं अप्पणो परस्स वा हत्थेहिं मलिउण तं हत्थं जिंघति, भुत्तभोगं साधुं रहे पुच्छति नपुंसगो किं पडिसेवियपुव्वो न वा? तम्मि पडिसेविÁते अतीव सुहं भवति । ततो साधुभावं नाउं भणाति - अहं वि य से दुविहा वि आसए पोसए थ । तत्थ केइ पडिसेविज्जा ? ते य पडिगमणादी करेज्ज । तत्थायरिओ एग-दुगतिसु मूलऽणवट्ठपारंचिया पावति ॥ अहवा [ भा. ३५८५ ] सो समणसुविहितेहिं, पवियारं कत्थ ती अलभमाणो । तो सेवितुमाढत्तो, गिहमो य परप्पवादी य ॥ चू- सो पंडगो समणेसू सज्झायझाणनिरतेसु मेहुणपवियारं अलभंतो ताहे गिहिणो परतित्थिए य आदिसद्दातो भड-नट्ट-चट्ट-मेंठ-आरामिय-सोल्ल-घोड- गोवाल- चक्किय-जंति - खरगे सेवेज्ज वेदोदएण ।। तत्थिमे दोसा [ भा. ३५८६ ] अयसो य अकित्तीया, तम्मूलागं तहिं पवयणस्स । सिं पि होति संका, सव्वे एयारिसा मण्णे ॥ चू- वायाघाओ अयसो । अवण्णवायभासणं अकित्ती । जिनपवयणस्स तम्मूला तन्निमित्ता तद्धेतुका अयसअकित्तीतो हवेज्जा, जे य तं पडिसेवंति तेसिं संका भवति - सव्वे इम समणा एरिसा - संकया मन्यते इत्यर्थः । अंधवा - तेसिं पंडगाणं संका भवति जहा अम्हे ततिया तहा इमे समणा - सव्वे एरिसा मणेण मन्नते ॥ “अयसमअकित्तीणं" इमं वक्खाणंएरिससेवी एयारिसा व एतारिसो चरति सद्दो । सो एसो न वि अन्नो, असंखडं घोडमादीहिं ॥ [भा. ३५८७ ] चू- बहुजनसमुदए लोगो एवंवादी भवति एते समणा एरिससेवी, सयं वा एरिसा - "नपुंसग” त्ति वृत्तं भवति । एरिसो अयसकित्तीस दो लोगो " चरति" प्रकाशतीत्यर्थः । साधवो वा भिक्खावियारादिनिग्गते चहुं तरुणा जुवाणगा भणंति - अरे अरे भद्दे गोमिय ! सो एसो सिरिमंदिरकारओ । अन्ना भणइ - न वि एसो, अन्नो सो । अहवा - ते तरुणा जुवाणा भणज - एह समणा तुब्मे वि तारिसं करेह । एवं भणितो को वि असहुणो असंखडं घोडमादीहिं सह करेज्जा । तम्मिय निच्छूढेको ति संजतो संसत्तो चिताए दड्डुमिच्छति उन्निक्खमति मरति वा । एत्थ आयरियस्स पव्वावेंतस्स पच्छित्तं वत्तव्वं । एवमादिदोसपरिहरणत्थं पंडगो न दिक्खेयव्वो ॥ "पंडग "त्ति गतं । इदानिं "कीवो” [भा. ३५८८ ] कीवस्स गोण्णनाणं, कम्मुदएणं तु जायए ततिओ । तम्मि वि सो चेव गमो, पच्छित्तुस्सग्गअववाते ॥ चू-क्लिद्यते इति क्लीवः । गुणनिष्फण्णं गोण्णं । मेहुणाभिप्पाए अंगादानं विगारं भयति, वयं थिबुहिंय गलति, स महामोहकम्मोदएण भवति । एवं गलमाणे जतिं निरोधेति तो निरुद्धवत्थी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy