SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ २५० निशीथ - छेदसूत्रम् -२-११ / ७३८ य । सोय कुहाडहत्थगतो रुट्ठे । कविलो य तेन कालेण भिक्खं अडितुं पडिनियत्तो । तेन य दिट्टे, मूलतो से सागारिय सह जलधरेहि छिन्नं निक्कत्तिय । सो य आयरियसमीवं न गतो, उन्निक्खंतो। तस्स य उवकरणोवघाएण ततिओ वेदो उदिन्नो । सो य जुण्णाकोट्ठनीयाए संगहिओ । तत्थ से इत्थीवेदो उदिन्नो । एस उवकरणोवघतपंडगो भणितो ।। एस वेदोवकरणघातो बहुकम्मोदएणं जायति । जतो भण्णति[ भा. ३५७७] पुव्वं दुच्चरियाणं, कम्माणं असुभफलविवागेणं । तो उवहम्मति वेदो, जीवाणं मंदपुण्नाणं ॥ चू- कंठा । सो य नपुंसगवेदोदया पोसासएसु पडिसेवोग भवति, न वेदोदयं तरति निरुंभिउं ॥ एत्थ दिट्ठतो गोणो [भा. ३५७८ ] जह पढमपाउसम्मी, गोणो वातो उ हरितगतणस्स । अनुमज्जति कोट्टिबं, वावन्नं दुब्भिगंधीयं ॥ चू- इमो उवसंहारो [भा. ३५७९] एवं तु केइ पुरिसा, भोत्तूणं भोयणं पतिविसट्टं । ताव न भवंति तुट्ठ, जाव न पडिसेविया पोसे ।। [भा. ३५८० ] लक्खणदूसिं उवघायपंडगं तिविहमेव जो दिक्खे। पच्छित्तं तिसु वि मूलं, इमे य अन्ने भवे दोसा ॥ चू- वेदुक्कडया एते जाव न पडिसेवति पुरिससागारियं आयभावं वा ताव धितिं न लभति । लक्खणवेदसिं उवघातपंडगं च जो एवं तिविधं पव्वावेति तस्स मूलं पंच्छित्तं, आणाइया य दोसा ॥ इमा संजमविराधना [ भा. ३५८१] गहणं च संजयस्स, आयरियाणं च खिप्पमालोए । बहिया व निग्गयस्सा, चरित्तसंभेदणिं च कहा || चू- अघ पव्वावितो एवं नाउं " गहणं च " गाधा। पडिसेवणाभिप्पातेन संजतो तेन गहितो, तेन य संजतेन आयरियाणं खिप्पमालोएयव्वं । जति नालोएति तो चउगुरुं । अहवा - अंतो विरहं अलभमाणो बाहिं वियारादियगयाणं चरित्तसंभेदणिं कहं कहेज्जा ।। [भा. ३५८२] छंदिय-गहिय-गुरूणं, जो न कहेति कहियम्मि च उवेहं । परपक्ख सपक्खे वा, जं काहिति सो तमावजे ॥ चू-तेन नपुंसगेण जो संजयो “छंदिउ "त्ति - निमंतितो “मं पडिसेवाहि त्ति, अहंवा पडिसेवामि” त्ति । जोय गहितो एते जति गुरूणं न कहेंति कहिते वा यदि गुरव उवेहं करेंति तो सव्वेसिं चउगुरुगा । जं वा सो नपुंसगो परपक्खे सपक्खे वा उड्डाहं करेज्जा पडिसेवणं करेतो, तं सो अकतो उवेहंतो य पायच्छित्तं पावति ॥ “चरित्तसंभेदणि”त्ति अस्य व्याख्या । [ भा. ३५८३ ] इत्थिकहाओ कहेति, तासि अवन्नं पुमो पगासेति । समला सावि दुगंधा, खेदो य न एतरे ताणि ॥ चू- इत्थिकहातो कहेति - तासु वा जं सुहं, जहा य परिभुजंति, पुणो । तासि अवन्नं भासति - तासिं जोती समला सावी दुग्गंधा य, तासु य परिभुंजमाणीसु पुरिसस्स खेदो जायति । अम्हं पुण Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy