SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ उद्देश : ११, मूलं - ७३८, (भा. ३५७१] पुरिसवेदो । तण-कट्ठ- महासंचय- विविधिंधण- घोर-जलियमणुवसंतोऽतत्तलक्खणो महानगरडाहसमाणो नपुंसगवेदो । अववादं पुण पप्प एक्केक्को वेदो दोसु दोसु ठाणेसु भइयव्वो पूर्ववत् ॥ एस लक्खणपंडगो गत्याद्यवलोयणेण भवति । अधवा इमं पंडगलक्खणं [ भा. ३५७२] दुविहो य पंडतो खलु, दूसिय उवघाय-पंडओ चेव । उवघाए वि य दुविहो, वेदे य तहेव उवगरणे ॥ - नपुंसगो दुविधो दूसिओ उवघायपंडगो य । दूसिओ दुविधो ऊसित्तो आसित्तो य । उवघयपंडगो वि दुविहो - वेदे उवकरणोवघाते य ॥ [भा. ३५७३] दूसियवेदो दूसी, दोसु वि वेदेसु सज्जए दूसी । दो सेवति वा वेदे, श्रीपुंसु व दूसते दूसी ॥ चू- दूसितो वेदो जस्स स दूसी भण्णति, दोसु वा थी- पुरिसवेदेसु रज्जति जो सो वा दूसी, दो वा थी- पुरिसवे सेवति जो सो दूसी, जो थी - पुरिसवेदो दो वि दूसति सो वा दूसी ॥ आसित्तो ऊसित्तो, दुविहो दूसी य होइ नायव्वो । ऊसित्तो अणवच्चो, सावच्चो होति आसित्तो ॥ [भा. ३५७४ ] - “दूसि "त्ति अस्य व्याख्या २४९ चू- पुव्वद्धं गतार्थं । नो जस्स अवचं उप्पज्जति निब्भीओ सो उस्सित्तो, जस्स पुण अवच्चं उप्पज्जति सीओ सो आसित्तो ॥ "वेदोवघातपंडओ" इमो [भा. ३५७५ ] ह मो तु कुमारी, इंदमहे नगरबालिग निमित्तं । मुच्छिय गढिओ उमओ, वेद वि य उवहतो तस्स ॥ चू- हेमपुरिसे नगरे हेमकूडो राया । हेमसंभवा भारिया । तस्स पुत्तो वरतवियहेमसन्निभो हेमो नाम कुमारो । सो य पत्तजोव्वणो अन्नया इंदमहे इंदट्ठणं गतो । पेच्छइ य तत्थ नगरकुलबालियाणं रूववतीणं पंचसते। बलिपुप्फधूवकडच्छुयहत्था इंदाभिमुहीओ दठ्ठे सेवगपुरिसे पुच्छति - "किमेयाओ आगयातो, किं वा अभिलसंति ?" भणिया य तेन सेवगपुरिसा “अहमेतेसिं इंदे वरो दत्तो, देह एयाओ अंतेउरम्मि" । तेहिं ताओ घेत्तुं सव्वातो अंतेउरे छूढा । ताहे नागरजनो रायाणं उट्टितो- "मोएह"त्ति । तओरन्ना भणियं “किं मज्ज पुत्तोन रोयति तुमंजामाउओ?" ततो नागरा तुण्हिक्का ठिता । एयं रन्नो सम्मतं ति अविपण्णं गता नागरा । कुमारेण य ता सव्वा परिणीता । सो य तासु अतीव पसत्तो । पसत्तयस्स तस्स सर्व्ववीर्यनीगालो जातो, ततो तस्स वेदोवघातो जातो, मओ य । अन्ने भणंति- ताहिं चेव अप्पडिसेवगो त्ति रूसियाहिं मारितो ॥ वेदोवघायत्ति गतं । इदानिं “ उवकरणोवहतो" भण्णति [भा. ३५७६] उवहत उवकरणम्मि, सेज्जायर सेज्जायर भूणिया निमित्तेणं । तो कविलगस्स वेदो, ततिओ जातो दुरहियासो ।। चू- सुट्ठिया आयरिया । तेसिं सीसो कविलो नाम खुड्डगो । सो सेज्जातरभूणियाते सह खेडुं करेति । तस्स तत्थेव अज्झोववादो जातो । अन्नया सा सेज्जातरभूणिया एगागिणी नातिदूरं गावीण दोहणवाडगं गता । सा ततो दुद्ध-दधि-धेत्तूण गच्छंति । कविलो य तं चेव भिक्खायरियं गच्छति । तेनंतरा असागारिए अनिच्छमाणी बला भारिया उप्पाइता । तीए कप्पट्ठियाते अदूरे पिता छित्ते किसिं करेइ । तीए तस्स कहियं । तेन सा दिट्ठ जोणिब्भएइ रुहिरोक्खित्तो महियलोलिया Jain Education International For Private & Personal Use Only www.jainelibrary.org ·
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy