________________
उद्देशक : ११, मूलं-७३८, [भा. ३७०८]
२७१
चू- इत्थी - मयूर - कुक्कुडोसगा, संपरा ण्हाविगा, सोधगा, नडा नाडगाणि णाडेंता, लंखा वंसवरत्तारोहगा, वाहो एग-दुग-तिगादिणो धनुवग्गहत्था, मिगलुद्धगा मिए वागुराहिं वहेत्ता, वागुरिया, सुणकारगा, सोगरिया खट्टिका, मच्छग्गाहगा मच्छिक्करा, एते कम्मजुंगिता । पदकारा चम्मकारा, परीषहा ण्हाविता, वत्थसोहगा रयगा, वेडयकारिणो कोसेज्जा । एते सिप्पजुंगिता ।। सरजुंगिता इमे - [भा. ३७०९]
हत्थे पाए कण्णे, नासा उट्ठे विवज्जिया चेव । वामणग- वडभ-खुज्जा, पंगुल - कंटा य काणा य ।
चू-सर्वगात्रहीनं वामनं, पृष्टतोऽग्रतो वा विनिर्गतसरीरं वडभं, सर्वगात्रमेगपार्श्वहीनं कुब्जं गंतुमसमर्थः, पादजंधाहीनः पंगु हीनहस्तः कुंटः, एकाक्षः काणः ॥
[ भा. ३७१०] पच्छा वि होंति विगला, आयरियत्तं न कप्पती तेसिं । सीसो ठावेयव्वो, काणगमहिसो य निण्णम्मि ॥
चू-जदि पच्छा सामण्णभावट्ठितो सरीरजुंगितो हवेज्जा सो अपरिवज्जो, जति सो आयरियगुणेहिं उववेओ तहावि आयरिओ न कायव्वो । अह पच्छा आयरितो विगलो हवेज्ज तेन सीसो ठावेयव्वो । अप्पणा अप्पगासभावो चिट्ठति । जो चायरिओ स काणगमहिसो । जहा सो घणे गड्डाए वा अप्पगासे चिट्ठति, तहा गुरू वि । आणादी अयस अकित्तिमादी य दोसा भवंति तम्हा नो दिक्खियव्वो । -बितियपदे दिक्खेज्जा
[भा. ३७११] जाहेय माहणेहिं, परिभुत्ता कम्मसिप्पपडिविरता । अद्धाणपरविदेसे, दिक्खा से उत्तिमट्ठे वा ॥
चू- जाहे जातिजुगितो महायणमाहणेहिं परिभुत्तो ताहे दिक्खिजति, कम्म - सिप्पजुंगिता कम्मसिप्पविरता माहणादिभुत्ता तया दिक्खिति । सरीरजुंगितो अदिक्खियव्वो । उत्तिमट्ठे वा ॥ “जुंगिए” गतं । इदानिं " उब्बद्धो" -
[भा. ३७१२]
कम्मे सिप्पे विज्जा, मंते जोगे य होति उवचरओ । उब्बद्धओ उ एसो, न कप्पए तारिसे दिक्खा || उवचरगभावेण बद्धो उपचारकः, प्रतिजागरक इत्यर्थः । कम्मे सिप्पे विज्जा, मंते य परूवणा चउण्हं पि । गोवालउड्डुमादी, कम्मम्मि उ होंति उब्बद्धा ।।
चू- कम्मसिप्पानं दोन्हं विज्ञामंताण य दोहं भेयपरूवणा कज्जति । तेनं चउगहणं । अनुवएसपुव्वगं गोपालातिकम्मं, आयरितोवएसपुव्वगं रहगारतुन्नगारादी सिप्पं । लेहादिया सउणरूयपज्जवसाणा बावत्तरि कलाओ विज्जा, देवयसमयनिबद्धो मंतो । अहवा - इत्थिपुरिसाभिहाणा विज्जामंता । अहवा- ससाहणा विज्जा, पढणसिद्धो मंतो । दुगमादि दव्वनियरा विद्देसणवसीकरण-उच्छादण-रोगावणयकरा व जोगा । इत्थ गोपालादीकम्मे छिन्नगा कालतो, मुल्ले गहिते अग्गहिते वा, काले असंपुत्रे न कप्पति दिक्खिउं, पुन्ने कप्पति, अच्छिन्नकालतो कए कम्मे गहिते वा अग्गहिते वा मुल्ले कप्पति ॥
[भा. ३७१४] सिप्पाई सिक्खतो, सिक्खावेंतस्स देति जो सिक्खे । गहियम्मि वि सिक्खम्मी, जच्चिरकालं तु ओबद्धो ॥
For Private & Personal Use Only
चू- एस पंचविधो [भा. ३७१३]
Jain Education International
www.jainelibrary.org