SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-११ / ७३८ चू- आदिग्गहणातो विज्जामंतजोगा सिक्खंतो सिक्खवेंतस्स केवगादि दव्वं देति, सोय जति तेन एवं उब्बद्धो जाव सिक्खा ता तुम ममायत्तो । तम्मि असिक्खिते कप्पति, सिक्खिए कप्पति । अध एव उब्बद्धो सिक्खिए वि उवरि एत्तियं कालं ममायत्तेण भवियव्वं, तम्मि काले अपुन्नेन कप्पति पुन्ने कप्पति ॥ [भा. ३७१५] एमेव य विज्जाए, मंते जोगे य जाव ओबद्धो । तावति काले न कप्पति, सेसयकालं अनुन्नातो ॥ - अंतरा पव्वावेंतस्स इमे दोसा [भा. ३७१६] २७२ बंध- वहो रोहो वा, हवेज परिताव-संकिलेसो वा । ओबद्धगम्मि दोसा, अवण्णसुत्ते य परिहाणी ॥ चू- बितियपदं [भा. ३७१७] मुक्को व मोइतो वा, अहवा वीसज्जितो नरिंदेणं । अद्धाणपरविदेसं, दिक्खा से उत्तिमट्ठे वा ॥ चू- गतो उब्बद्धो । उब्बद्ध-भयगाणं इमो विसेसो- “कुणतु व संपदं उबद्धो, भयओ पुण भत्तीए घेप्पंते । उब्बद्धग-भयगाणं, एस विसेसो मुणेयव्वो ।। इदानिं “ भयगो”दिवसभयए य जत्ता, कव्वाले चेव होंति उच्चत्ता । भयतो चउव्विहो खलु, न कप्पती तारिसे दिक्खा ॥ [भा. ३७१८] चू- भयगो चउव्विहो- दिवसभयगो जत्ताभयगो कव्वालभयगो उच्चत्तयभयगो य । एस ताव संखेवतो चउव्विहो वि न कप्पति दिक्खेउं । तेसिं चउण्ह वि सरूवमिणं [भा. ३७१९] दिवसभयओ उ घिप्पति, छिन्नेन धनेन दिवसदेवसियं । जत्ता उ होति गमणं, उभयं वा एत्तियधणेणं ॥ चू- काले छिन्नो सव्वदिनं धनं पच्छिण्णं रूवगेहिं तुमे मम कम्मं कायव्वं । एवं दिने दिने भयो घेप्पति । सो दिने अपुण्णे नो कप्पति पव्वावेतुं । इमो जत्ताभयगो - दसजोयणाणि मम सहाएण गागिणा वा गंतव्वं एत्तिएण धनेन, तितो परं ते इच्छा । अन्ने उभयं भांति - "गंतव्वं कम्मं च से कायव्वं" ति ॥ इमो कव्वालभयगो [भा. ३७२०] कव्वाल उड्डुमादी, हत्थमितं कम्ममेत्तियधनेन । एच्चिरकालोच्चत्ते, कायव्वं कम्म जं बेंति । चू- कव्वालो, खितिखाणतो उड्डुमादी, तस्स कम्ममप्पिणिज्जति, दो तिन्नि वा हत्था छिन्नं अछिन्नं वा एत्तियं ते धणं दाहामि त्ति । इमो उच्चत्तभयगो - तुमे ममं एच्चिरं कालं कम्मं कायव्वं जं जं अहं भणामि, एत्तियं ते धणं दाहामि त्ति ।। इमा जत्ताभयगे पव्वावणविही [भा. ३७२१] कतजत्तगहियमोल्लं, गहिते अकयम्मि नत्थि पव्वज्जा । पव्वावेंते गुरुगा, गहिते उड्डाहमादीणि ।। चू-कया जत्ताए गहिए मोल्ले अगहिए वा कप्पइ पव्वावेउं, गहिए मुल्ले अकया जत्ताए नो कप्पति । सेसं कंठं । कव्वालो वि एवं चेव । उच्चत्तभयगो वि काले अपुत्रे न दिक्खिज्जति ॥ इदानिं कम्मोबद्धभयगाण य जे कप्पंति न कप्पंति वा ते भंगविगप्पेण विसेसिता भणंति - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy