SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ ३०२ निशीथ-छेदसूत्रम् -२-११/७४६ सगच्छे पडिवजइ । सपरक्कमा इतरा य एते दो वि भणिया। इदानि वाघाइमं अनानुपुव्वी - रोगातंकेहिं बाहिओ बालमरणं मरेज्जा, अत्थभल्लाईहि वा विरुंगिओ बहूहिं आसुघाइकारणेहिं परक्कममकाऊणंभत्तं पञ्चक्खावेइ, सोजइपंडियमरणेणअसत्तोततो ऊस्सासं निरंभइ, वेहानसं गिद्धपटुं वा पडिवज्जइ, तस्स उत्तम आराहणा । विहरंतो पुण आयारलोवं करेइ । एसो पच्चक्खाणे विही भणितो। इदानिं इंगिनी भन्नइ[भा.३९३५] आयपरपडिक्कम्मं, भत्तपारण्णाए दो अनुन्नाता । परवज्जिया य इंगिणि, चउविहाहारविरती य॥ चू- जाव अव्वोच्छिती ताव नेयव्वं । पंचधा तुलेऊण इंगिनिमरणं परिणओ । इंगिनीए आयवेयावच्चं परो न करेइ, नियमा चउव्विहाहारविरई । जइ बहिं पडिवजइ तो अनीहारिमं, अहगच्छेतो नीहारिमं । पढमबिइयसंघयणी पडिवाइ, जेणअहियंनवमपुव्वस्स तइयं आयारवत्थु एक्कारसंगी वा पडिवज्जइ, धितीए वज्जकुड्डसमाणो सव्वाणि उवसग्गाणि अहियासेइ ।। गया “इंगिणी"। -इगिणी[भा.३९३६] आयपरपडिकम्मं, भत्तपरिण्णा य दो अनुन्नाया। परिवजिया यइंगिणि चउविहाहारविरती य॥ [भा.३९३७] ठाण-निसीयण-तुयट्टणमित्तिरयाइं जहा समाधीते। सयमेव य सो कुणती, उवसग्गपरीसहऽधियासी ।। [भा.३९३८] संघयणधितीजुत्तो, नवनवपुव्वासु तेन संगावा । इंगिनिपाओवगम, पडिवज्जति एरिसो साहू ॥ इदानि “पादवगमणं"[भा.३९३९] निचलनिप्पडिकम्मो, निक्खिवति जंजहि जहा अंगं । एयंपादोवगम, नीहारिं वा अनीहारिं॥ चू-एत्थ पव्वायाई नेयव्वंजाव अव्वोच्छित्ती। पंच तुलेऊण पादवगमणं परिणओ । धिईए वज्जकुड्डसमाणो निचलो जहे व निक्खित्ताणि अंगाणि तहेव अच्छइ । अप्पणा किं चि न करेइ, परोन तस्स किं चि वेयावच्चं करेइ । तस्स पडिलेहण-पप्फोडणा नत्थि। जहा - पादवो समविसमे पडिओ चिट्ठइ तहा सो वि परप्पयोगा परं चालिज्जइ । विच्छिन्ने थंडिले तस्स (स] पाण-बीयहरियरहिए पडिवाइ, जत्थ कड्डविकड्डि किजंते तस-थावराण पीडा न भवइ, एरिसे निरावराहे पडिवाइ, चउब्विहे उवसग्गे अहियासेइ । एयं पिनीहारिमं अनीहारिणं वा ॥ - पाओवगम[भा.३९४०] पव्वज्जादी काउ, नेयव्वं जाव होति वोच्छित्ती। पंच तुलेऊण य सो, पओवगमं परिणतो य॥ [भा.३९४१] निचलणिप्फडिकम्मे, निक्खिवते जंजहिं जहा अंगं । एयं पातोवगम, नीहारिंअनीयहारिंवा॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy