SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ उद्देशक : ११, मूलं- ७४६, [भा. ३९२९] ३०१ जोइ, अन् य से जहा कंडमाईणि न किं चि आवाहं काउं समत्था । दुमारूढेण य एक्केण से पुरिसण मत्थए कणएण आहओ, सो कणओ पञ्चफिडिओ कवयस्स गुणेण तेन अवलोइयं, दिट्ठे दुमारूढो अद्धचंदेण य से सिरं अवनीयं । जहा सहस्सजोही तहा उत्तिमट्ठपडिवन्नो । जहा य सरवरिसं तहा परिसहोवसग्गा । जहा कणगो तहा साधारणवेदना । जहा कवयं तहा आहारो । वेदनापडिघाए कए सव्वे परीसहोवसग्गे जिनइ । हत्थिपदाउँदिए वा जहा पुरिसो पायं दाऊण खंधं विलग्ग एवं आउट्टियपदथाणीयं आहारं आहारेत्ता अंतकिरियं वा देवलोगोववत्तिं वा आरूहइ । एह वेदनऽट्टो आहारं न करेइ तो अट्टज्झाणोवगो तिरिएसु उववज्जइ, भवनवनएसु वा, तम्हा सव्ववेदनोववायं काउं समाहिणा नोक्कारेण कालगओ । - चिंधकरणं [भा. ३९३०] आयरितो कुंडिपदं, जे मूलं सिद्धिवासवसहीए । चिंधकरण कायव्वं, अचिंधकरणे भवे गुरुगा ।। [भा. ३९३१] सरीरे उवकरणम्मि य अचिंधकरणम्मि सो उ रातिणिओ । मग्गेण गवेसणाते, गामाणं घायणं कुणति ॥ चू- ताहे स 'चिंधकरणं” ति दारं- अह से चिंधकरणं न करेंति तो चउलहुं । चिंधकरणं दुविहं - सरोरे उवकरणे य । लोयं पुव्वं चैव काऊणं संवरेंति । अह पुव्वं न कओ पुणो वड्डिला वा ताहे लोओ से कज्जति, एवं सरीरे । उवकरणे कालगयस्स चोलपट्टी, मुहपोत्तिया मुहे बज्झइ, हत्थपादाय से बज्झति, अंगुट्टंतरे लंछिज्जइत्ति । जदि दिवड्डुखेत्ते नक्खत्ते कालगओ तो दुनि पुत्तलगा, समणखित्ते एगो, अवड्डे नत्थि । अचिंधकरणे दोसा- देवेसु उववन्नो निच्छत्तं गच्छइ, जहा सो सावगो उज्जेनीए, दंडिओ वा चिंधेण विणा दट्टूणं गामे गिण्हेज | - अंतोवहि [भा. ३९३२] न पगासेज लहुत्तं, परिसहउदतेन होज वाघातो । उप्पन्ने वाघाते, जो गीतत्थाण उवाघातो ॥ चू- "अंतो बहिं "त्ति एवं भत्तपरिनं गामस्स अंतो बहिं वा पडिवज्जइ न दोसो । - वाघाते [भा. ३९३३] दुविधा नायमनाया दुविधा णाया य दंडमादीहिं । सयगमणपेसणं वा, खिंसणे चउरो अनुग्घाता ॥ [भा. ३९३४ ] सपरक्कमे जो उ गमो, नियमा अपरक्कमम्मि सो चेव । पुव्वी रोगायंकेहि नवरि अभिभूतो बालमरणं परिणतो य ॥ चू- "वाधए" त्ति दारं - जइ से कम्मोदएण वाघातो हवेज्जा तो न चेव पगासेतव्वो त्ति । इमो विही वाघाते उप्पन्ने अन्नो जो संलिहिओ सो ठविज्जइ । एस गीयत्थाणं उवायो । जो वा अन्नो वा उच्छहइ सो ठविज्जइ । इयरस्स पुण गिलाणपडिकम्मं कीरइ । अहवा - तत्थ वसभो ठविज्जइ । तं पि राओ संज्झाछेदे वा परिट्ठवेंति । एसा दंडियमाईहिं अन्नाए जयणा । तं पुण पडिभग्गं पेसंति सयं वा गच्छंति । जो तं खिंसइ तस्स चउगुरुं । जो सपरक्कमे गमो सो चेव अपरक्कमे, नवरं सो ― Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy