SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ ४३ उद्देशक : ९, मूलं-५८१, [भा. २४९८] चू- मुइए मुद्धाभिसित्ते । मुइते, नो मुद्धाभिसित्ते । नो मुइए, मुद्धाभिसत्ते । नो मुइते नो मुद्धाभिसित्ते । मुइतो जो उदितो उदियकुल-वंस-संभूतो, उभयकुलविसुद्धो, मुद्धाभिसित्तो मउडपट्टबंधेन पि (प] याहिं वा अप्पणा वा अभिसित्तो जहा भरहो । एस मुद्धाभिसित्तो। [भा.२४९९] पढमग-भंगो वज्जो, होतु व मा वा वि जे तहिं दोसा। सेसेसु होति पिंडो, जहिं दोसा तं ववजंति॥ चू-पढमभंगो वज्जो, सेस-ति-भंगे अपिंडो, अपिंडे विजत्थ दोसा सो वजणिज्जो ॥ राय-पिंडस्स इमो भेओ[भा.२५००] असनादिया चउरो, वत्थे पाए य कंबले चेव । पाउंछणगायतहा, अट्ठविहो राय-पिंडो उ॥ [भा.२५०१] अट्ठविध-राय-पिंडे, अन्नतरागंतु जो पडिगाहे। सो आणा अणवत्थं, मिच्छत्त-विराधनं पावे ॥ चू-अन्नतरं जो गेण्हतिङ्का । आणादिया य दोसा॥ [भा.२५०२] ईसर-तलवर-माइंबिएहिं सेट्ठीहिं सत्थवाहेहिं। नितेहि य अनितेहि य, वाघाओ होइ भिक्खुस्स ॥ [भा.२५०३] ईसरभोइसमादी, तलवरपट्टेण तलवरो होइ। . वेंटणबद्धो सेट्ठी, पच्चंतणिवो तु माडंबी॥ चू- दश ऐश्वर्ये, ऐश्वर्येण युक्तः ईश्वरः, सो य गामभोतियादिपट्ठबंधो । रायप्रतिमो चामरविरहितो तलवरो भण्णति । जम्मिय पट्टे सिरिया देवी कज्जति तं वेंटणगं, तं जस्स रन्ना अनुन्नातं सो सेट्ठी भण्णति । जो छिण्णमंडवं भंजति सो माडंबिओ, पञ्चंतविसयणिवासी राया माडंबिओ जो सरज्जे पररज्जे य पञ्चभिण्णातो। सत्यं वाहेति सो सत्थवाहो ॥ [भा.२५०४] जा निति इंति तावऽच्छणे उ सुत्तादिभिक्खपरिहाणी। रीया अमंगलं ति य, पेल्ला हणणा इहरधा वा॥ चू-एतेहिं एवमादीएहिं पविसंतेहिं वा निक्खमंतेहिं वा वाघातो भिक्खुस्स भवति । आसहत्थि-पाय त्ति-रहसंघट्टे पविसंतस्स भायणाणि भिज्जेज । अन्नतरं वा इंदियाजायं लुसेज । अह जाव ते अतिंति निति वा ताव उदिक्खंते तो सुत्तत्थभिक्खापरिहाणीय भवति । इरिओवउत्तस्स अभिधाओ भवति, आसादि निरिक्खंतस्स संजमविराधना, कस्स "अमंगलं"तिकाउंअस्सादिणा पेल्लणं, कस्सादिणा वाघातं देज्जा । “इहरह"त्ति- जनसम्मद्दे अहाभावेणं पेलणं घातो वा भवे ॥ अहवा- तत्थिमे दोसा[भा.२५०५] लोभे एसणघातो, संका तेन नपुंस इत्थी य। इच्छंतमनिच्छंते, चातुम्मासा भवे गुरुगा। [भा.२५०६] अन्नत्थ एरिसं दुल्लभं तिगेण्हे अनेसणिज्जं पि । अन्नेन वि अवहरिते, संकेजति एस तेणो त्ति ॥ [भा.२५०७] वाघातो सज्झाए, सरीरवाघात भिक्खवाघातो। राखत्तिय चउभंगो, इत्थं वाघातदोसा य ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy