SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ १५५ उद्देशक : १०, मूलं-६४६, [भा. ३१२१] भवति । "इहर"त्ति अनाख्यायंतस्येवेत्यर्थः ॥ भवे कारणंजेण अन्नेसिं न कहेजा वि[भा.३१२२] बितियपदं दोच्चे वा, अन्नग्गामे व संभमेगतरे। तस्स व अपत्थदव्वे, जायंते वा अकालम्मि॥ चू-ते दो वि चेव जना - एगो गिलाणो एगो पडियरगो । सो पडियरगो अन्नाभावे कस्स कहेउ । अन्नगामे वा अन्ने साहुणो कस्स कहेउ । परिचरगो उदगागणि-हत्थि-सीह-वोहिगादी एतेसिं संभमाणं एगतरं वट्टमाणे अपंपराभूतेसु दिसोदिसं फुडितेसु कस्स साहउ । जं वा दव्वं लब्मति तंगिलाणस्स अपत्थं तेन अन्नेसिं न कहेति, गिलाणो वा अपत्थं दव्वं मग्गति तेन वान कहेति, अन्नेसिं अकाले वा जायंते न साधयति । अहवा - गरहियविगतीतो मग्गति ते य अन्ने अपरिणया ताहे न साधति, मा विप्परिणामिस्संति । एवमादिएहिं कारणेहिं असाहेंतो सुद्धो॥ मू. (६४७)जे भिक्खू पढमपाउसम्मि गामाणुग्गामंदूइज्जति, दूइज्जतं वा सातिजति॥ मू. (६४८) जे भिक्खू वासावासं पज्जोसवियंसि दूइज्जति, दूइज्जतं वा सातिज्जति ॥ चू- “जे" त्ति निद्देसे, भिक्खू पुव्वण्णितो । पाउसो आसाढो सावणो य दो मासा । तत्थ आसाढो पढमपाउसो भण्णति।अहवा-छण्हं उतूणजेन पढमपाउसो वन्निजति तेम पढमपाउसो भण्णति।तत्थजोगामाणुग्गामंदूइज्जति, अनुपश्चादभावे, दोसु सिसिर-गिम्हेसुरीतिज्जति दूइज्जति, दोसु वा पाएसु रीइज्जति दूइज्जति तस्स चउगुरुं। आणातिणो य दोसा भवंति । एस सुत्तत्थो । इदानिं निजुत्ति[भा.३१२३] विहिसुत्ते जो उ गमो, पढमुद्देसम्मि आदिओ सुत्ते । सो चेव निरवसेसो, दसमुद्देसम्मि वासासु ॥ चू-विधिसुत्तेसव्वोचेव आयारो, इह तुविसेसेणआचारांगस्य बितियसुयक्खंधेततियज्झयणं इरिया भण्णति, तस्स वि पढमुद्देसे तस्स वि आदिसुत्तेसु जो विधी भणितो सो चेव निरवसेसो निसीहदसमुद्देसे पढमपाउग्गसुत्ते विधीवत्तव्यो। सोयइमो-अब्भुवगतेखलुवासावासे अभिप्पवुढे इमे पाणाअभिसंभूता बहवेबी अहुणाभिन्ना अंतरासे मग्गा बहुपाणा बहुबीया जाव ससंताणगा अनभिक्कंता पंथा नो विन्नाया मग्गा सेवंणच्चानो गामाणुगामंदूतिज्जेज्जा तओ संजयामेव वासावासं उवल्लिइजा ॥ तम्मि य पढमपाउसम्म विहरंतस्स इमं पच्छित्तं[भा.३१२४] वासावासविहारे, चउरो मासा हवंतऽनुग्घाया। आणादिणो य दोसा, विराधना संजमाताए। चू- वास इति वर्षाकालः, द्वितीयवासग्रहणात् वर्षमाने जो विहरति तस्स चउरो मासा अनुग्घाया भवंति । आणादिणो य दोसा, संजमायविराहणा य भवति । अधवा - वासा इति वर्षाकालः, द्वितीयवासग्रहणात् निवसनं, तस्मिन् यो विहरति । शेषं गतार्थं ॥ इमा संजमविराधना[भा.३१२५] छक्कायाण विराधन, आवडणं विसम-खाणु-कंटेसु । वुझण अभिहण-रुक्खो-लसावते तेन उवचरते ॥ चू- “छक्कायाण विराधन''त्ति अस्य व्याख्या[भा.३१२६] अक्खुण्णेसु पहेसू, पुढवी उदगं च होति दुविधं तु । उल्लपयावण अगणी, इहरा पणओ हरित कुंथू॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy