SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ निशीथ - छेदसूत्रम् -२-१०/६४५ चू- “वावडो” व्यापृतः, अक्षणिकः, तस्य भिक्खुणो अन्नो भिक्खू जो न पडितप्ति तस्स चउगुरुं परितावणातिनिप्फण्णं च । इमं च पावति १५४ [भा. ३११५] सो आणा अणवत्थं, मिच्छत्त विराहणं तहा दुविहं । पावति जम्हा तेनं, तं पडितप्पे पयत्तेणं ॥ चू- तम्हा तस्स पडितप्पियव्वं सव्व पयत्तेण ॥ कारणे न पडितप्पिज्जा वि[ भा. ३११६] बितियपदं अणवट्ठो, परिहारतवं तहेव य वहंतो । अत्तट्ठियलाभी वा, सव्वहा वा अलंभंते ॥ चू- अणवट्ठतवं जो वहति साहू सो न पडितप्पेज्जा । अणवत्थो वा कारणे गिलाणवेयावच्चकरो कतो तस्स इयरे नो पडितप्पति, एवं परिहारिओ वि वत्तव्वो, अत्ताहिट्ठियजोगी अत्तलाभिओ अन्नरस संतियलाभं नो भुंजति अतो अपडितप्पेज्जा, तहावि अलब्धंते अपडितप्पमाणो वि सुद्धो । मू. (६१९) जे भिक्खू गिलाणवेयावच्चे अब्भुट्ठिए गिलाणपाउग्गे दव्वजाए अलब्भमाणे जो तं न पडियाइक्खइ, न पडियाइक्खंतं वा सातिज्जति ॥ - भिक्खू गिलाणो य पूर्ववत्, अब्भुट्ठितो वेयावच्चकरणोद्यतः, पाउग्गं ओसहं भत्तं पानं वा, तम्मि अलब्भते जति सो वेयावच्चकरो अन्नेसिं साहूणं न करेहि आयरियस्स वा, तो चउगुरुगं परितावमदिनिप्फण्णं च । [भा. ३११७] आउरपाउगगम्मी, दव्वे अलब्धंते वावडे तत्स । जो भिक्खू नातिक्खति, सो पावति आणमादीणि ॥ चू- वावडो व्यापृतः नियुक्तः, जति अन्नेसिं न कहेति तो आणादिणो दोसा ॥ "दव्वजाए" त् अस्य सूत्रपदस्य - व्याख्या [भा. ३११८ ] जायग्गहणे फासु, रोगे वा जस्स जं च पाउग्गं । तं पत्थ-भोयणं वा, ओसह - संथार-वत्यादी ।। चू- अलब्भमाणे अन्नेसिं साधूणं अकहिज्जंते इमे दोसा [भा. ३११९] पारतावमहादुक्खे, मुच्छामुच्छे य किच्छपाणे य । किच्छुरसासे य तहा, समोहए चैव कालगते ॥ चू- परितावण दुविधा - अनागाढागाढा, पासे छप्पयाए गाहाए चेव गहिता ॥ एसु अट्ठसु पदेसु जहासंखं इमं पच्छित्तं [भा. ३१२०] चउरो लहगा गुरुगा, छम्मासा होंति लहुग गुरुगा य । छेदो मूलं च तहा, अणवट्टप्पो य पारंची ॥ चू- जम्हा एते दोसा [भा. ३१२१] तम्हा आलोएज्जा, संभोइय असति अन्नसंभोए । जइऊण च ओसन्ने, सच्चेव उ लद्धिहाणिधरा ॥ चू- आलोयणं नाम अन्नेसिं आख्यानं, तं च आख्यानं सगच्छे, तेसिमसति अन्नगच्छे संभोतियाणं, तेसिमसति अन्नसंभोतियाणं, तेसिमसति पणगपरिहाणीए जतितुं जाहे मासलहुं पत्तो ताहे ओसन्नाणं कहेंति, जइ एवं न करेति तो सच्चेव इहलोइय-परलोइयलद्धिहानीदोसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy