SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ १५३ उद्देशक : १०, मूलं-६४५, [भा. ३१०९] घू-एतेसिं खंतिमातियाणं पयाणं यथार्थ प्ररूपणा कायव्वा । तप्पडिपक्खा खंतियखमस्स कोहिणो, मद्दवियस्समाणिणो, असढस्समाई, एवमादियाण पच्छित्तविभासा कायव्वा-व्याख्या इत्यर्थः । अजोग्गेहिय वेयावच्चेणिउज्जंतेहिंजा गिलाणस्स विराहणासायवत्तव्व पडिपक्खदोसला।। इमं पच्छित्तं[भा.३११०]गब्विय कोहे विसएसु, दोसु लहुगा उ माइणो गुरुगो। लोभिंदियाण रागे, चउगुरु सेसेसु लहु भयणा ॥ चू-माणिस्सकोहिणो, अजिइंदियस्स विसएसु, दोसुकारिणोचउलहुगा।मायाविणोमासगुरुं। लोभिस्सअजिइंदियस्सय राग-कारिणोचउगुरुगा। “सेसेसु"त्तिअलद्धिसंपन्नोअदक्खो दुब्भरो सुविरोहियपडिकूलो परितंतोसुत्तत्थपडिबद्धोअनिज्जरपेही अदंतोकोतूहली अप्पप्पसंसीअनुच्छाही आगाढानागाढेसु विवरीयकारी असद्दहणगो परट्ठाणा निसेवी एतेसु लहुमासो । “भयण" त्ति एते सव्वे पदामासलहुपच्छित्तेण भइयव्वा-योजयितव्या इत्यर्थः । अहवा- “भयण"त्तिआतेसंतेन वा चउलहुगा । अहवा- “भयण" त्ति अंतराइयकम्मोदएण अलद्धी भवति सो य सुद्धो, जो य पुण सलद्धी अप्पाणं "अलद्धिमं"ति दंसेति तो असामायारिनिप्फण्णं मासलहुं । एवं सेसेसु वि उवउज्ज वत्तव्वं ॥ [भा.३१११] एवं ता पच्छित्तं, तेसिं जो पुण ठवेज ते उ गणे। आयरियगिलाणट्ठा, गुरुगा सेसाण तिविहं तु ।। चू-एवं पच्छित्तं पडिपक्खे जे कसाइयदोसा ता तेसिं भणियं । जो पुणो आयरिओ एते गणे गिलाणात्ति-वेयावच्चकरणे ठवेति तस्स चउगुरुगा । सेसा जइ ठवेति तेसिं इमं तिविधं पच्छित्तंउवज्झातोजइठवेति तोचउलहुँ, वसभस्समासगुरुं, भिक्खुस्समासलहुं ।अहवा-उवज्झायस्स चउलहुं, गीयत्थस्स भिक्खुस्समासगुरुं, अगीयत्थस्समासलहुं। एवंवा तिविधं-अखंतिखमातिएसु कलहातिकरेंतेसु गिलाणस्स गाढाति परितावणादिया दोसा ॥ इमे य भवंति[भा.३११२] इहलोइयाण परलोइयाण लद्धीण फेडितो होति । जह आउगपरिहीणा, देवा लवसत्तमा चेव ॥ चू-इह लोइया आमोसहिखेलोसहिमादी, परलोइया सग्गमोखा, तेसिं फेडितो भवति । जहाआउगेअपहुच्चंतेवलवसत्तमादेवा जाता।एवंगिलाणोविअसमाहीएअट्ठज्झाणीअनाराहगो भवति । तिरियाइकुगतीसु य गच्छति, न वा इहलोए आमोसहिमातीओ लद्धीओ उप्पाएति । जम्हा एते दोसा तम्हा वेयावच्चकरो न ठवेयव्वो॥ [भा.३११३] एयगुणसमग्गस्स तु, असतीए ठवेज्ज अप्पदोसतरं। वेयालणा उ इत्थं, गुणदोसाणं बहुविगप्पा॥ चू- वण्णियगुणसमग्गाभावे अप्पदोसतरं ठवेति, अदोसं पच्छित्ताणुलोमओ जाणेज्जा । दोसवियालणेण य बहु विकप्पा उप्पजंति । जहा - कोहे माणो अस्थि वा न वा ।माणे पुण कोहो नियमा अस्थि । तम्हा कोहीओमाणी बहुदोसतरो । तम्हा कोहि ठवेजा नो माणिं । एवं सव्वपदेसु वियालणा कायव्वा । इदानं सुत्तत्थो[भा.३११४] जे भिक्खू गिलाणस्सा, वेयवच्चेण वावडं भिक्खुं । लाभेणऽप्पणएणं, असंथरं तं न पडितप्पे॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy