________________
निशीथ - छेदसूत्रम् -२-१०/६४५
- भिक्खू गिलाणो य पुव्ववण्णिया । जो साहू गिलाणस्स वेयावच्चकरणे अब्भुट्ठितो सो जाव गिलाणस्स ओसढं पाउग्गं वा भत्तपाणं वा उप्पाएति सरीरगप्पतिकम्मं वा करेति ताव वेलातिक्कमो, बेलातिक्कमे अडंतो नो फव्वति । एवं तस्स असंथरे अन्नो जो न पडियप्पति भत्तपानादिणा तस्स चउगुरुगा । परितावणाती-निप्फण्णं च । गिलाणोय सोय परिचत्तो भवति । तम्हा तस्स पडितप्पियव्वं । सीसो पुच्छति - गिलाणवेयावच्चे केरिसो साहू नियुज्जति ? आचार्याह[भा. ३१०५] खंतिखमं मद्दवियं, असढमलोलं च लद्धिसंपन्नं । दक्ख सुभरमसुविरं, हियग्गाहिं अपरितंतं ।
१५२
चू-कोहनिग्गहो खंति, अक्कोसमाणस्स वि जस्स खमाकरमे सामत्थमत्थि सो खंतीए खमो भण्णति । अहवा-खतीक्षमः अ (आ]धारेत्यर्थः । माननिग्गहकारी मद्दविओ । मायानिग्गहकारी असढो । इंदियविसयनिग्गहकारी अलोलो, उक्कोसं वा दहुं जो एसणं न पेल्लेति सो वा अलोलो अलुद्धेत्यर्थः । लद्धिसंपन्नो जहा घयवत्थ (ज्झ ] समित्ता । गिलाणातियं सिग्घं करेति दक्खे । अप्पेण अंतपंतेहिं वा जावेति त्ति वा सुभरोकुव्वाससह इत्यर्थः । असुविरो अनिद्दालू । गिलाणस्स जो चित्तमनुयत्तति अपत्यं च न करेति सो हियग्गाहि, गिलाणस्स वा अनुतप्पितो जो सुचिरं पि गिलाणस्स करेंतो जो न भजति सो अपरितंतो ॥
[भा. ३१०६] सुत्तत्थ अपडिबद्धं, निज्जरपेहिं जिइंदियं दंतं । कोहलविप्पमुक्कं, अनानुकित्तिं सउच्छाहं ॥
चू- जो य सुत्तत्सु अपडिबद्धो - गृहीतसूत्रार्थ इत्यर्थः । निज्जरापेही नो कयपडिकित्तीए करेति, जितिंदितो जो इट्ठनिट्ठेहिं विसएहिं रागदोसे न जाति, सुकर- दुक्करेसु महप्पकारणेसु य जो अविकारेण भरं उव्वहति सो दंतो, इंदियनोइंदिएसु वा दंतो, नडादि-कोउएसु य विष्पमुक्को, काउं जो रित्तणेण न विकत्थति - "को अन्नो एवं काउं समत्थो" त्ति, "तुज्झ वा एरिसं तारिसं मए कयं" ति, जो एवं न कथयति सो अनानुकित्ती, अनालस्सो सउत्साहो । अहवा - अलब्भमाणे वि जो अविणो मग्गति सो स उच्छाहो ॥
[भा. ३१०७ ] आगाढमनागाढे, सद्दहगणिसेवगं च संठाणे । आउरवेयावच्चे, एरिसयं तु निउंएज्जा ।।
चू- आगाढे रोगायंके अनागाढे वा, आगाढे खिप्पं करणं अनागाढे कमकरणं जो करेति । अहवा - आगाढजोगिणो अनागाढजोगिणो वा जहा किरिया कायव्वा, जा वा जयणा एवं सव्वं जो जाणति, सो य उस्सग्गाववाए सद्दहति, ते य जो सट्ठाणे निसेवति, उस्सग्गे उस्सग्गं, अववाए अववायं । अहवा- सट्ठाणं आयरियाती, तेसिं जं जोग्गं तं तस्स उप्पाएति देति य । एरिसो गिलाणवेयावच्चे निउंजति ॥
[ भा. ३१०८ ] एयगुणविप्पहूणं, वेयावद्यम्मि जो उठावेज्जा । आयरिओ गिलाणस्सा, सो पावति आणमादीणि ॥
चू- वण्णितगुणविवरीतं जो गिलाणवेयावच्चे ठवेति सो आयरिओ आणाती दोसे पावति ।। एतेसि परूवणता, तप्पडिपक्खे य पेसवेंतस्स । पच्छित्तविभासणता, विराहणा चैव जा जत्थ ॥
[ भा. ३१०९]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org