________________
-
उद्देशक ः १०, मूलं-६४४, [भा. ३०९८]
१५१ चू- उदुवासासु खेत्तसंकमणकाले उवस्सगे चेव छड्डे उंगच्छति । निफेडिय उवस्सगाओ निवेसणे छड्डेति । निवेसणातो निफेडिया साहीए छड्डेति।गममझंजाणेउंछड्डेति । गामदारेजा नेउंछड्डेति। उजाणंजानेउंछड्डेति।गामसीमंतेछड्डेति। सग्गामसीमं अतिक्कमेउं परग्गामसीमाए छड्डेति ॥ एतेसु जहासंखं इमं पच्छित्तं[भा.३०९९] चत्तारि छच्च लहु गुरु, उवस्सगा जाव सीमतिकते।
छेदो मूलं च तहा, अणवठ्ठप्पो य पारंची। चू-जम्हा एयं पच्छित्तं आणादिया य दोसा भवंति तम्हा न छड्डेयव्यो। इमं कालप्पमाणं अवस्संरक्खियब्वो[भा.३१००] छम्मासे आयरियो, गिलाण परियट्टती पयत्तेणं ।
जाहे न संथरेजा, कुलस्स उणिवेयणं कुजा॥ चू-जेण पव्ववितो, जस्स वा उवसंपन्नो सो आयरिओ सुत्तत्थपोरिसीओ वि मोत्तुं छम्मासं सव्वपयत्तेणंगिलाणंपरियट्टति ।अन्नाहिंगणचिंताहिं असंथरंतो कुलसमवायंदाउंतसस निवेएति - समर्पयतीत्यर्थः । [भा.३१०१] संवच्छरा तिन्नि उ, कुलं परियट्टती पयत्तेणं ।
जाहे न संथरेज्जा, गणस्स उ निवेयणं कुज्जा । चू-कुलं वारग्गहणविन्यासेन एवमाचार्यमभ्यर्थ्यवारगेण वा योग्यभक्तपानकेनऔषवगणेन च त्रिवर्ष सर्वप्रयत्नेन संरक्षतीत्यर्थः । परतो असंथरंतो गणस्यार्पयतीत्यर्थः ।। [भा.३१०२] संवच्छरंगणो वा, गिलाणं सारक्खती पयत्तेणं।
जाहे न संथरेज्जा, संघस्स निवेयणं कुञा ॥ चू-कंठा। परतो गणो संघस्स निवेदयति, सो संघो जावज्जीवं करेति॥ ___ - उक्तार्थस्पर्शनगाथा - [भा.३१०३]छम्मासा आयरिओ, कुलं पि संवच्छराणि तिन्नि भवे ।
संवच्छरंगणो वी, जावजीवाइ संघो वि ।। चू-आगाढे कारणजाते उप्पन्ने गिलाणस्स वेयावचं नो करेजा । छड्डेज वा गिलाणं[भा.३१०४] असिवे ओमोयरिए, रायदुढे भए व गेलण्णे।
एएहिं कारणेहिं, अहवा वि कुल गणे संघे ।। चू-असिवे उप्पणे, ओमोयरियाएवा, रायदुढे यजाते, सरीर तेनगभए वा जाते, सव्वो वा गच्छो गिलाणो जाओ, एएहिं कारणेहिं अकरेंतो सुद्धो, कुल-गण-संघ-समप्पणेवा कतेअकरेंतो सुद्धो । असिवाति कारणेसुइमा जयणा - असिवेम गच्छंतो गिलाणं वहिउं असमत्थो उवकरणं उज्झति, तहावि असमत्थो अन्नेसिं पडिबंधट्टिताण अप्पेंति, सेज्जातरातीयाण वा, थलीसु वा सन्निक्खिवति, सव्वाभावे असमत्थाय उज्झंति गिलाणं एवंओमोदरियादिसुवि। रायदुढे जइ एक्कस्स पदुट्ठो तो अन्नेसिं अति । अह सव्वेसिं पदुट्ठो तो सावगादिसु निकिविउं वयंति ।।
मू. (६४५) जे भिक्खू गिलाणवेयावच्चे अब्भुट्टियस्स सएण लाभेण असंथरमाणस्स जो तस्स न पडितप्पइ, न पडितप्पंतं वा सातिजति ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org