SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ १३० निशीथ-छेदसूत्रम् -२-१०/६४४ [भा. २९७६ ] पडियरिहामि गिलाणं, गेलण्णे वावडाण वा काहं । तित्थानुसज्जणा खलु, भत्ती य कया भवति एवं ॥ [भा. २९७७ ] संजोगदिट्ठपाढी, उवलद्धा वा वि दव्वसंजोगा । सत्यं व तेनऽहीयं, वेजो वा सो पुरा आसी ॥ चू-अहमनेनाभिप्रायेणायातः गिलाणं पडियरिस्सामि, गिलाणवेयावच्चेण वा वावडे जे साहू तेसिं भत्तपान- विस्सामणादिएहिं वेयावच्चं काहामि । एवं करेंतेहिं तित्थाणुसज्जणा तित्थकरभत्ती कता भवति ।। एवं तेन भणिते जति ते पहुप्पंति तो भांति - अज्जो ! वच्च तुमं, अग्गे पहुप्पामो । न सो तेहिं निव्वेसबुद्धी निव्विसियव्वो । अह ते न पहुप्पंति, कुसलो वा सो आगंतुगो, संजोगदिट्ठपाढी, वेज्जसत्थं वा तेनाधीतं, पुव्वासमेण वा सो वेज्जो, तो न विसङ्गेति [ भा. २९७८ ] अत्थि य से जोगवाही, गेलण्ण-तिगिच्छणाए सो कुसलो । सीसे वावारेत्ता, तेइच्छं तेन कायव्वं ॥ चू- अह तस्स आगतुणो जोगवाही अत्थि, जति य गेलण्णतिगिच्छणाए सो कुसलो तो ससिस्से वावारेत्ता इति - वावारणं कुल-गण-संघप्पओयणे वादकज्जपेसणे वत्थपादुप्पावणे गिलाणकिच्चे सुत्तत्थपोरिसिप्पयाणे वा जो जत्थ जोगो तं तत्थ सण्णिज्जोएत्ता अप्पणा सव्वपयत्तेण तेइंच्छं कायव्वं । सुत्तत्थपोरिसीवावारणे इमा विधी [भा. २९७९] दाऊणं वा गच्छति, सीसेण व तेहिं वा वि वायावें । तत्पऽन्नत्थ व काले, सोही य समुद्दिसति हट्ठे ॥ - चू- अप्पणा सुत्तत्थपोरिसीओ दाउं कालवेलाए गंतुं तेइच्छं करेइ । अह दूरं तो सुत्तपोरिसं दाउं अत्थपोरिसीए सीसे वावारेत्ता तेइच्छ करेति । अह दूरतरं आसुकारी वा पओयणं ताहे सीसेण दो दावेति, अप्पणा तेगिच्छं करेति । अह अप्पणो सीसो वायणाए असत्तो ताहे जेसिं सो गिलाणो तेहिं वायावेइ । उभयतो वि वायंतस्स असती य अनागाढजोगस्स जोगो निक्खिप्पर । आगाढजोगिणं पुण इमा विधी - " तत्थऽनत्थ व " त्ति जत्त सो गिलाणो खेत्ते तत्थ वा खेत्ते ठिता । अहवा - "तत्थ" त्ति - सगच्छे ठिता अन्नगच्छे वा ठिया आयरिएण भणिया - जहाकालं सोधिजह, ताहे जत्तियाणि दिवसाणि कालो सोधितो तत्तियाणि दिवसाणि उद्दिसणकालो एक्कादवसेणं उद्दिसति । “हट्टे” त्ति गिलाणे पगुणीभूते जत्तियाणि दिवसाणि पमादो कालग्गहणे कतो, न वा सुद्धो ते उद्देसणकाला न उद्दिसिजंति । अन्नत्थ ठिता सेसं विधिं कप्पाग समीवे सव्वं करेंति । अन्नत्थ खेत्ते ठायंताण इमो विधी [ भा. २९८०] निग्गमणे चउभंगो, अद्धा सव्वे व नेति दोण्हं पि । भिक्खवसधी य असती, तस्सणुमए ठवेज्जा उ ॥ इमो चउभंगो - वत्थव्वा संथरंति, नो आगंतुगा । नो वत्थव्वा, आगंतुगा संथरंति । नो वत्थव्वा, नो आगंतुगा संथरंति । वत्थव्वा वि, आगंतुगा वि संथरंति । एत्थ पढमभंगे आगंतुगाणऽद्धा जावतिया वा न संथरंति ते निंति । बितियभंगे वत्थव्वाण अद्धा जावतिया वा न संथरंति ते निंति । ततियभंगे दोण्ह वि अद्धा जावतया वा न संथरंति ते निंति । एवं भिक्खवसहीण असति निग्गच्छंति । "तस्से' त्ति-गिलाणस्स जे अनुमता ते गिलाणपडियरगा ठविजंति, सेसा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy