SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं - ६४४, [भा. २९६९ ] तेनेव नियंत्तति, ततो वा पंथातो अन्नं पथं संकमति । सो पुण किं एवं करेति ? उच्यते - सो चिंतेति जइ तेहिं दिट्ठो गिलाणवेयावच्च णं कहि मितो निद्धम्मेसु गणिज्जीहामि । अह करेमि तो मे सकज्जवाघातो भवति । एवं करेंतस्स आणमादिया दोसा, जंच सो गिलाणो अपडिजग्गितो पाविहिति तन्निष्फण्णं च पच्छित्तं पावति ॥ तम्हा दोसपरिहरणत्थं १२९ [भा. २९७० ] सोऊण वा गिलाणं, पंथा गामे य भिक्खवेलाए । जति तुरियं नागच्छति, लग्गति गुरुए सवित्थारं । चू-गिलाणं सुणेत्ता पंथे वा गच्छंतो, गामं वा पविट्ठो, भिक्खं वा हिंडतो, जति तक्खणा चेव तुरियं गिलाणंते नागच्छति तो से चउगुरुं पच्छित्तं सवित्थारं ।। तम्हा [भा. २९७१] जह भमर-महुयर-गणा, निवतंति कुसुमितम्मि वनसंडे । तह होति निवतियव्वं, गेलण्णे कतितवजढेणं ॥ जह भमरा कुसुमिते वनसंडे वणिवतंति एवं धम्मतरुरक्खंतेण वेयावच्चऽट्टयाए निवतियव्वं । साहम्मियव्छल्लं कयं । अप्पा य निज्जरादारे नितोतिओ भवति । तस्स इमे दो दारा [भा. २९७२] सुद्धे सड्डी इच्छकार असत्त सुहिय ओमाण लुद्धे य । अनुयत्तणा गिलाणे, चालण संकामणा दुहतो ॥ चू- "सुद्धे "त्ति अस्य व्याख्या [भा. २९७३ ] सोऊण वा गिलाणं, जो उवयारेण आगओ सुद्धो । जो उवे कुज्जा, लग्गति गुरुए सवित्थारे ।। चू-उ -उवचारो विधी । उवचारमेत्तेण वा जो आगतो सो सुद्धो, न तस्य प्रायश्चित्तं । उवेहं पुन करेंतो चउगुरुए सवित्थारे लग्गति । “उवचार" स्य व्याख्या [भा. २९७४] उवचरति को गिलाणं, अहवा उवचारमेत्तगं एति । उवचरति व कज्जत्थी, पच्छित्तं वा विसोहेति ॥ चू- जत्थ गिलाणो तत्थ गंतूणं पुच्छितो को तुब्भं गिलाणं "उवचरति" पडिजागरतीत्यर्थः । अहवा-उवचरति पुच्छति-तुज्झं कोति नोगिलाण इत्यर्थः । अहवा - लोगोपचारमात्रेणाऽऽगच्छति -‘“उवचारो’” भण्णति। अहवा साधूणं मज्जाता चेव जं- "गिलाणस्स वट्टियव्वं " एस उवचारो भण्णति । अहवा - कज्जत्थी उवचरति इति उवचारो, किं चि ज्ञानादिकं तत्समीपादीहतीत्यर्थः । अहवा - पच्छित्तं मा मे भविस्सति त्ति निर्जरार्थ एस उपचारः । इदानिं "सड्डि "त्ति दारं धम्मसड्ढाए गिलाणं पडियरंतो निज्जरालाभं लभिस्सामि त्ति [भा. २९७५] सोऊण वा गिलाणं, तुरंतो आगतो दवदवस्स । संदिसह किं कमी, कम्मि व अट्ठे निउंजामि ॥ For Private & Personal Use Only - चू- " तुरंतो" ति - श्रवणानंतरमेव त्वरितं तत्क्षणात् दवदवस्स प्रतिपन्नो शीघ्रगत्या इत्यर्थः । जत्थ गिलाणा तत्थ गंतूण गिलाणं गिलाणपडियरगं आयरियं वा भणाति - संदिसह, किं करेमि ? किं वा वेयावच्चट्ठे अप्पाणं णिउंजामि - योजनामीत्यर्थः ॥ 169 Jain Education International www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy