________________
उद्देशक : १०, मूलं- ६४४, [भा. २९८१]
निर्गच्छन्तीत्यर्थः ॥ “सड्डि 'त्ति गतं । इदानिं "इच्छाकार "त्ति दारं[भ.२९८१] अभणितो कोइ न इच्छति, पत्ते थेरेहिं को उवालंभो । दिट्टंतो महिंड्डीए, सवित्थरारोवणं कुज्जा ।।
- कोइ साहू वेयावच्चे कुसलो, सो य परेण जति भण्णति - अज्जो ! एहि इच्छाकारेण गिलाणवेयावच्चं करेहि, तो करेति । माणित्तणेणं अभणितो न इच्छति काउं । सोय सोच्द्या गिलाणं नागतो । कुलगणसंघथेरा य जे कारणभूता कत्थ सामायारीओ उस्सप्पंति, कत्थ वा सीदंति, पडिजागरहेउं हिंडंति ते तत्थ पत्ता । तेहिं सो पुच्छित्तो - अज्जो ! उस्सपंति ते नाणदंसणचरित्ताणि, अत्थि वा अब्भासे केति साधणो, तेसिं वा विराबाहं, गिलाणो वा ते कोति कत्थ ति सुतो ? सो भणति - अत्थि इओ अब्भासे । साहू - जाणसि तेसिं वट्टमाणी ? जाणामि, अत्थि तेसिं गिलाणो । थेरेहिं उवालद्धो- “तुमं तत्थ किं न गतो ? ॥
[ भा. २९८२ ] बहुसो पुच्छिज्जतो, इच्छाकारं न ते मम करेंति । पडिभुंडणा विदुक्खं, दुक्खं च सलाहिंतुं अप्पा ॥
चू- बहु वारा पुच्छिज्जूंतो भणाति - ते मम इच्छाकारं न करेंति । अन्नं च अहं अनब्भत्थितो गतो तेहिं "पडिभुडिओ' त्ति तेहिं निसिट्ठो पडिमुडियस्स माणसं दुक्खं भवति । दुक्खं वा पडिमुंडणा सहिज्जति, अप्पावि दुक्खं सलाहिज्जति । जारिसं अहं गिलाणवेयावच्चं करेमि एरिसं अन्नो न करेति तो किमहं अणब्भत्थि तो गच्छामि । एत्थ थेरा महिड्डिय-दिट्टंतं करेंति । “महिड्डिओ" त्ति राया । एगो राया कत्तियपुण्णिमाए मरुगाण दानं देति । एगो य मरुगो चोद्दसविज्जाट्ठाणपारगो । भोतियाए भणितो - तुमं सव्वमरुगाहिवो, वञ्च्च रायसमीवं, उत्तमं ते दानं दाहिति । सो मरुगो भणाति- एगं रायकिव्विसं गेण्हामि, बीयं अणामंतितो गच्छमि, जति से पितिपितामहस्स अनुग्गहेण पओयणं तो मे आगंतुं नेहीति, इह ठियस्स वा मे दाहिति ।
भोतिताए भणितो- तस्स अत्थि बहू मरुगा तुज्झ सरिच्छा अनुग्गहकारिणो । जति अप्पणो ते दर्णिण कज्जुं तो गच्छ । जहा सो मरुतो अब्भत्थमं मग्गता इहलोइयाण कामभोगाण अनाभागी जाओ । एवं तुमं पि अब्भत्थणं मग्गंतो निज्जरालाभस्स चुक्किहिसि । सवित्थरं च परितावणादियं चउगुरुं आरोवणं पाविहिसि । एवं चमढेउं आउट्टस्स चउगुरुं पच्छित्तं देति । इच्छाकार त्ति गतं । इदानिं “ असते" त्ति दारं । कुल-न-संघ थेरेहिं आगतेहिं पुच्छितो भणति
[भा.२९८३] किं काहामि वराओ, अहं खु ओमाणकारओ होहं ।
एवं तत्थ भणते, चाउण्मासा भवे गुरुगा ॥
१३१
चू- लोगो जो सव्वहा असत्तो पंगुवत् सव्वस्साणुकंपनिज्जो सो ‘“वराओ” भण्णति । सो हं वराओ तत्थ गतो किं काहामि ? नवरमहं तत्थ गतो ओमाणकारओ होहं । एवं भणंतस्स चउगुरुगा सवित्थार भवंति ।। सो य एवं भणतो इमं भण्णति
[भा. २९८४ ] उव्वत्त खेल संथार जग्गणे पीस भाण धरणे य ।
तस्स पडिजग्गताण व, पडिलेहेतुं पि सि असत्तो ।।
चू- किं तुमं गिलाणस्स उव्वत्तणं पि काउं असत्तो ? खेलमल्लगस्स भाणपरिट्ठवणे, संथारगभुयण- बंधण-परितावणे, राओ जग्गणे, ओसहिपीसणे, सपाण-भोयण-भायणाण संघट्टणे, “तस्से”
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International