________________
१३२
निशीथ-छेदसूत्रम् -२-१०/६४४
त्तिगालणस्स गिलाण-पडिजागराण वा उवहिं पि पडिलेहिउं तुमं असमत्थो? ॥
“असमत्थ" इति दारं गतं । इदानि “सुहिए"त्ति दारं[भा.२९८५]सुहियामो त्ति य भणती, अच्छह वीसत्थया सुहं सव्वे ।
एवं तत्थ भणंते, पायच्छित्तं भवे तिविहं ॥ चू-मासकप्पविहारट्ठिएहिं सुअं जहा - अमुगोऽत्थ गिलाणो । तत्थ केती साहू भणंति - गिलाणपडियरगा वच्चामो । तत्थेगे भणंति - “सुहियामो" त्ति अम्हे सुहिए, मा दुक्खिए करेह । तुब्भे वि सव्वे वीसत्था अनुब्बिग्गा सुहं सुहेण अच्छह । किं अप्पाणं दुक्खे निओएह, मा अ याणुय चोद्दसरिच्छा होह । एवं भणंताण तिविधं पच्छित्तें। इमंजइ एवं आयरिओ भणति-तो चउगुरुं। उवज्झाओ भणति-तो चउलहुं । भिक्खुस्स मासगुरुं । “ओमाणे" त्ति दारं[भा.२९८६] भत्ताति-संकिलेसो, अवस्स अम्हे वि तत्थ न तरामो।
काहिंति कत्तियाणं, तेन चिय ते य अद्दण्णा॥ चू-तहेवमासकप्पट्ठिया गिलाणं सोचा एगे भणंति-वच्चामो गिलाणपडियरगा।अन्ने तत्थ भणंति- अन्ने वितत्थ गिलाणं सोचा पडियरगा आगया, तत्थ भत्तातिसंकिलेसो महंतो । अम्हे वितत्थ गता, “अवस्सं" - निस्संदिद्धं “न तरामो" न संथराम-इत्यर्थः। गिलाण पडियरणट्ठा आगताणवा केत्तियाणपायघोयण-अब्भंगण-विस्सामण-पाहुण्णगंवा काहिति।तेनंचिय गिलाणेण ते भद्दण्णा विषादीकृता इत्यर्थः ॥ [भा.२९८७] अम्हेहि तहिं गएहि, ओमाणं उग्गमातिणो दोसा।
एवं तत्थ भणंते, चाउम्मासा भवे गुरुगा॥ चू-गिलाणट्ठया बहुसमागमे नियमाओमंउग्गमदोसायतत्येव भवंति। एवंभणंतेचउगुरुगा सवित्थारा ॥इदानि “लुद्धे"त्ति दारं[भा.२९८८] अम्हे मो निज्जरठ्ठी, अच्छह तुब्भे वयं से काहामो ।
अस्थि य अभाविता ने, ते वि य नाहिंति काऊणं॥ चू-मासकप्पट्टितेहिं सुयं जहा अमुगम्मि गामे अमुगायरियस्स गिलाणो अस्थि । जत्थ यसो गिलाणो तं खेत्तं वसहि-भत्त-पान-थंडिल्लमादिएसु सव्वगुणेसु उववेयं रमनिज्जं सुहविहारं जेहिं सुयं ते चिंतेति-अन्नहातंन सक्केति पेल्लिउं गिलाणलक्खं मोत्तुं । ताहे गिलाणलक्खेण गंतुंभणंति - “अम्हे वि गिलाणवेयावच्चट्ठयाए निजरट्ठी आगता, तं तुब्भे अच्छह, अम्हे गिलाणवेयावचं करेमो।अवियअम्हंअभाविता सेहा, अम्हेवि,तावेयावच्चंकरेंतेदटुंतेवेयावच्चंकाउंजाणिहिति'॥ [भा.२९८९] एवं गिलाणलखेण, संठिता पाहुण त्ति उक्कोसं।
पग्गंता चमāति, तेसिं चारोवणा चउहा॥ चू-एवं गिलाणलक्खेणं ति गिलाणपडियरणा कवडेण ठिता लोगे “पाहुणग" त्ति काउं देंति, अदेंतेसु वि उक्कोसदव्वं मग्गंति । एवं तं खेत्तं चमडेति । चमढिए य खेत्ते गिलाणपाउग्गंन लब्भति, ताहे तेसिंचमढगाणंचउब्विहा आरोवणा कज्जति-दव्व-खेत्त-काल-भावनिप्फण्णा॥ तथिमा दव्वनिफण्णा[भा.२९९०] फासुगमफासुगे वा, अचित्त-चित्ते परित्तऽनंते य ।
असिनेह-सिणेहगत, अनहाराहार लहुगुरुगा य॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org