SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं-६४४, [भा. २९९१] १३३ घू- खेत्ते चमढणदोसेण अलभंता गिलाणस्स इमं गेण्हंति ओभासणाए "इह फासुगं एसनिजंति" ति।सेसा कंठा । फासुग-अचित्त-परित्त-असिनेह-अनाहारिमेयचउलहुगा । एतेसिं पडिपक्खे गुरुगा ॥ एवं दव्व-निप्फण्णं । इमं खेत्त-निप्फन्नं । [भा.२९९१] लुद्धस्सऽब्मंतरओ, चाउम्मासा हवंति उग्घाया। बहिता य अनुग्घाता, दव्वालंभे पसज्जणता॥ चू-उक्कोसदव्वलोभेण खेत्तं चमढेत्ता गिलाणपाओग्गं खेत्तब्भंतरे अलभंताण चउलहुगा, अंतो अलब्भमामे बहि मग्गंता न लब्भंति चउगुरुगा । दव्वालंभे पसज्जण त्ति अस्य व्याख्या - अंतो गिलाणपाउग्गे दव्वे अलभंते बहि खेत्ते पसज्जणा पच्छित्तं ॥ [भा.२९९२] खेत्ता जोयणवुड्डी, अद्धा दुगुणेण जाव बत्तीसा । गुरुगा य छच्च लहुगुरु, छेदो मूलं तह दुगं च । घू-खेत्तबहि अद्धजोयणातो आनेति चउगुरुं । बहिं जोयणातो आनेति छल्लहुं । दुजोयणा फ़ी (फ्रा] चउजोयणाओछेदो।अट्ठजोयणाओमूलं ।सोलसजोयणाओअणवठ्ठा । बत्तीसजोयणाओ पारंचियं ।। अहवा- दव्वालाभे पसज्जणा । पच्छित्तं इम[भा.२९९३]अंतो बहिं न लब्भति, ठवणा फासुग-महत-मुच्छ-किच्छ-कालगए। __ चत्तारि छच्च लहुगुरु, छेदो मूलं तह दुगं च ॥ चू-अंतो बाहिं वा गिलाणपाउग्गे अलब्भंतेताहे फासुयं परियासंतिङ्क। अफासुग्रंपरियासंति का । ताहे सो गिलाणो तेन पारियासियसत्तेण अनागाढं परिताविज्जति ङ्क । गाढं परिताविज्जति का। मंहतग्गहणेणदुक्खादुक्खेफ़ी मुच्छामुच्छे फ्रम । किच्छपामे छेदो। किच्छुस्सासे मूलं । समोहते अणवट्ठो । कालगते चरिमं ॥गतं खेत्त-पच्छित्तं । इदानिं कालनिष्फण्णं[भा.२९९४] पढमं राइं ठवेंते, गुरुगा बितियाति-सत्तहिं चरिमं । परितावणाति भावे, अप्पत्तिय कूवणादीया। चू- पढमरातीए परियासेतस्सङ्का । बितियरातीए फ्रां । तइयरातीए फ्रम । चउत्थरातीए छेदो । पंचमीए मूलं । छट्ठीए नवमं । सत्तमीए चरिमं । गतं कालपच्छित्तं । इदानि भावपच्छित्तं - "परितावणाति" गाहापच्छद्धं अस्य व्याख्या[भा.२९९५]अंतो बहिं न लब्भति, परितावण-महत-मुच्छ-किच्छ-कालगते । चत्तारि छच्च लहु गुरु, चेदो मूलं तह दुगं च ॥ चू-व्याख्या पूर्ववत् । अपत्तियं करेतिङ्क । कूवति-आदिग्गहणेणं अनाहोहं ति भणेज्जा, न देति वा मे, उड्डाहं वा करेज्जह, का ।। एवं आहारे भणियं । इदानि उवधीए अतिचमढिए खेत्ते संथारगेअलब्भंते। [भा.२९९६]अंतो बहिं न लब्भति, संथारग-महत-मुच्छ-किच्छ-कालगते । चत्तारि छच्च लहु गुरु, छेदो मूलं तह दुगं च .। चू-पूर्ववत् ।। लुद्धे त्ति गत । इदानि “अनुयत्तणे' ति दारं[भा.२९९७] अनुअत्तणा गिलाणे, दव्वट्ठा खलु तहव वेजट्ठा । असतीते अन्नत्तो, आनेउं दोहि वी करणं॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy