SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ १३४ निशीथ-छेदसूत्रम् -२-१०/६४४ घू-“दव्वट्ठ"त्ति द्रव्यार्थेन गिलाणो अनुयत्तिज्जति पत्थदव्वं उप्पायं तेहिं दव्वाणुअत्तणा। "वेञ्जट्ठि' त्ति वेज्जस्स अट्ठमुप्पाएंतेहिं वेजमणुयत्तंतेहिं य गिलाणो अनुयत्तितो भवति । सग्गामे असति दव्ववेजाण दो वि अन्नत्तो गिलाणस्स किरिया कायव्वा ॥ अहवा- दव्वाणुयत्तणा इमा[भा.२९९८] जायंते तु अपत्थं, भणंति जायायो तं न लब्भति ने। विनियट्टणा अकाले, जा वेल न वेति तु न देमो॥ घू-जइ गिलाणो अपत्थदव्वं मग्गति तो भण्णंति - अम्हे जायामो तं न लब्मति । एवं भणंतेहिं अनुवत्तितो भवति। तस्सग्गतो वा उग्गाहेउंगच्छंतिअतरा नियटुंति।तस्सग्गतो उल्लावं करेंति-"नलद्धं । ने" अकाले वा जाइयं ति जेण न लब्मति, अकाले वा जायंते गिलाणे भणंति -जाव वेला भवति ताव उदिक्खाहि, ताहे आनेत्तु दाहामो, न भणंति- न देमो त्ति ।। खेत्तओ[भा.२९९९] तत्थेव अन्नगामे, वुत्थंतरऽसंथरंत जयणाए। असंथरनेसणमादी, छन्नं कडजोगि गीयत्थे। चू-“तत्थेव"त्ति तस्मिन्नेव गामे यत्र स्थिता ते॥ अस्य व्याख्या[भा.३०००] पडिलेहपोरिसीओ, वि अकाउंमग्गणा तु सग्गामे। खेत्तंतो तद्दिवसं, असति विनासे व तत्थ वसे॥ चू-जइ सुलभ दव्वं तो पडिलेहणियं, सुत्तं अत्थं पोरिसिंच काउं मग्गंति, एवं असइ अत्यं हाविंति, एवं पि असइ सुत्तं हाविंति, एवं असइ दुल्लभे य दव्वे पडिलेहण सुत्तत्थपोरिसीओ वि अकाउंसग्गामे अनोभटुं मग्गंति-उत्पादयंतीत्यर्थः । “अन्नग्गामि"त्तिअस्य व्याख्या। पच्छद्धं। सकोसजोयणखेत्तस्संतोअन्नगामपडिदिणंअणोभट्ठउप्पादेति। एत्थ विसुत्तत्थ-पोरिसी परिहावण दट्ठव्वा । असति अनोभट्ठस्स सग्गामपरग्गामेसु खेत्तंतोभट्ठ उप्पाएंति। तद्दिवसं सग्गामे परग्गामे सखेते असति[भा.३००१]खेत्तबहिता व आणे, विसोहिकोडिं वऽतिच्छितो काढे। पतिदिनमलब्भमाणे. कम्मं समतिच्छितो ठवए। चू- खेत्तवहिया वि तद्दिवसं अनोभट्ट असति ओभट्ट विसुद्धं आणेयव्वं । “वुत्थंतरं"ति अस्य पदस्य व्याख्या-“विनासे च तत्थ व" । सखेतबहिता जतो आनिजति, जति तं दूरतरं, खीरादि वा तं विनासि दव्वं, पच्चूसगतेहिं उच्चउण्हे न लब्भति, विनस्सति वा, ताहे अवरण्हे गता तत्तवे वुत्था सूरोदयवेलाएघेत्तुं बितियदिणे अविनट्ठ आणेति । अहवा- दूरतरे अविनासि दव्वं, “वुत्थंतरं" तिअंतरवुत्था आनयन्तीत्यर्थः । एसा सव्वा विही एसनिजेण भणिया। “असंथरते जयणाए"त्ति जति एवं गिलाणं पडुच्च एसनिजेण न संथरंति तो गिलाणस्स सखेत्ते सग्गामे पणगहाणीए तद्दिणं उप्पाएंति, सखेत्ते परग्गामे य पणगपरिहाणी तद्दिणं उप्पाएंति । तत्थ वि असतीए खेत्तबहिया विपणगपरिहाणीए तद्दिवसं उप्पाएति। एवं जाहेपच्छित्तानुलोमेण कीतादिविसोधिकोडी अतिच्छितो ताहेजति गिहत्थेहिं संजयट्ठाए परिवासियंदहिमादि, जति यतंगिलाणस्स पत्थंतोसग्गामातोआणेति।असतिसग्गामेपरग्गामातो खेत्तबहियातो य आनंति तद्दिवसं । एवं जाहे पच्छत्तानुलोमेण अविसोहिं पत्ता ताहे चउगुरुएसु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy