SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ उद्देशक : १०, मूलं- ६११, [भा. २६४४] [भा. २६४४ ] गुरुवच्चइया आसयणा तु धम्मस्स मूलछेदो तु । चतुपददोसा एते, एत्तो व विसेसियं वोच्छं ।। चू- गुरुविनयकरणे कम्मक्खए जो आतो तं सादेति । अहवा - गुरुपञ्च्चतितो नाणादिया आयो, तं अविनयदोसेण सादेति न लभतीत्यर्थः । विनओ धम्मस्स मूलं, सो य अविनयजुत्तो तस्स छेदं करेति ॥ अहवा - धम्मस्स मूलं सम्मत्तं, गुरुआसादणाए तस्स छेदं करेति । दव्वादिएसु चउसु वि एते तो दोसा भणिया । एत्तो एक्केक्स्स विसेसेण भणाति[भा. २६४५] सच्चित्तखद्धकारग, अविकडणमदंसणे भवे दोसा । इंगाल अविहि तेणिं, गलग्गुछूढात्ति सेसेसुं ॥ - गुरुणो अनालोतियं अपडिदेसियं वा जइ भुजति तो इमे दोसा - सच्चित्तं फलकंदादी भुजेज्ज, अतिप्पमाणे वा भुंजेज्ज, तं अजीरंतं आदिज्ज वमेज्ज मारेज्ज व सरीरस्स वा अकारगं भुंजेज तेन से वाही भवेज, इंगालसघूमं वा भुंजे, अविधीए वा भुंजे सुरसुरं चवचवं, दुअं विलंबितं सपरिसाडिं मणवयकाएसु वा अगुत्तो भुंजे, सत्तविहालोयवज्जिते तेणियं भवति, ठाणादिसपगासणया भायणपक्खेवणया गुरुभावे सत्तविहो आलोगो, सता विजयणा सुविहियाणं । “सेसेसु" त्ति राइणिएण सद्धि खद्धं खद्धं, डायं डायं, रसियं रसियं, अमणुन्नं मणुन्नं इत्यादि गलए लगेज्जा, तुरिए अतिप्पमाणेण वा कवले उच्छूढ आयविराहणादिया दोसा ॥ दव्वासादणा गता । इदानि खेत्तासादणा दोसा [भा. २६४६ ] घट्टण- रेणु-विनासो, तिपास ओभावणा भवे पुरतो । खेत्ते काल-पलित्ते, गिलाण असुणेंत अधिकरणं ।। चू- आसन्नं गच्छंतस्स गुरुणा संघट्टणा भवति, पादुट्ठियरेणुना य वत्थविनासो भवति सो जति पासतो वामतो दाहिणतो मग्गतो य पुरतो गच्छंते ओभावणा आयरियस्स । एस खेत्तासादणा गता । इमे काले रातो वियाले वा पेलते आयरियस्स वाहरंतस्स अपडिसुणेमाणस्स सीसस्स गिलाणविराहणा हवेज, उवकरणदाहो वा अजंगमो आयरिओ डज्झे, अपडिसुणेमाणो वा अन्नेन साहुणा भणितो - कीस अकण्णसुएण अच्छसि त्ति, उत्तरादुत्तरेण अधिकरणसंभवो ॥ कालासादना गता । इदानिं भावासादना [भा. २६४७] सेहादीण अवण्णा, परउत्थियगम्म परिभवो लोए । भावासायण दोसा, सम्ममनाउंटणा चेव ॥ ६५ चू- सेहादिणो विचिंतेज्ज जहा - एते अम्हं जेङतरा आयरियस्स अवज्ञां करेंति तहा नज्जति नूनं एस पतितो, ते वि सेहा अवज्ञां करेज, एवं ससिस्सेहिं परिभूतो परतित्थियाण वि गम्मो भवति, लोगे य परिभूतो भवति । एते भावासादणा दोसा । गुरुणो उवदेसपदाणे सामणाउट्टंतस्स भावासादणा चेव ॥ “मिच्छा पडिवज्जणा भावे" त्ति अस्य व्याख्यामिच्छापडिवत्तीए, जे भाव जत्थ होंति सब्भूया । [भा. २६४८ ] ते वित पडिवज्जणा य आसायणा तम्हा || चू-मिच्छा अनृतं प्रतिपदनं प्रतिपत्ति, जत्थेति दव्वादिएसुजीवादिपदत्थेसु वा सुत्तज्झयण 165 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy