SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ निशीथ-छेदसूत्रम् -२-१०/६०९ मू. (६०९) जे भिक्खू भदंतं फरुसं वयइ, वयंतं वा सातिजति॥ [भा.२६३९] जंलहुसगं तु फरुसं, बितिओद्देसम्मि वण्णितं पुव्वं । तेचेव निरवसेसं, दसमुद्देसम्मि नायव्वं ॥ चू-जहा बितिओद्देसे फरुसंतहा इहं पि उस्सग्गऽववातेहिं वत्तव्वं । नवरं - इह आयरिये सुत्तनिवाओ॥ मू. (६१०) जे भिक्खू भदंतं आगाढं फरुसं वयइ, वयंतं वा सातिज्जति ।। [भा.२६४०] एसेव गमो नियमा, मीगसुत्ते वि होति नायव्वो। __ आगाढ-फरुसगम्मि, पुब्वे अवरम्मिय पदम्मी ।। चू- जो एतेसु दोसु पुव्युत्तेसु सुत्तेसु गमो सो चेव इह मीसगसुत्ते गमो दट्ठव्वो । नवरं - संजोगपच्छित्तं भाणियव्वं ॥ मू. (६११) जे भिक्खू भदंतं अन्नयरीए अच्चासायणाए अच्चासाएति, अच्चासाएंतं वा सातिजति ॥ चू- दसासु तेत्तीसं आसादणा भणिता, तासिं अन्नतराए आसादणाए आसादेति । आङित्युपसर्गो मर्यादावाचकः “सद्" विसरणगत्यवसानेषु । गुरुं पडुच्च विनयकरणे ज फलं तमायं सादेतीति आसादना । सा य आसादणा चउबिहा[भा.२६४१] दव्वे खेत्ते काले, भावे आसायणा मुणेयव्वा । एएसिं नाणत्तं, वोच्छामि अहानुपुवीए ।। चू-चउण्ह दव्वादियाण इमा वक्खा[भा.२६४२] दव्वे आहारादिसु, खेत्ते गमणादिएसु नायव्वा । कालम्मि विवच्चासे, मिच्छा पडिवज्जा भावे ॥ चू-दव्वे आहारादिएसु । सेहे रातिणिएण सद्धिं असनं वा पानं वा खाइमं वा साइं वा आहारेमाणे तत्थ सेहतराए खलुखद्धं आहारेति। सेहेराइणिएण सद्धिं असनं वापानं वाखाइमं वा साइमं वा पडिग्गाहेत्ता तं रातिनियं अनापुच्छित्ता जस्स इच्छेत्ति तस्स खद्धं खद्धं दलयति। आदिग्गहणाओ वत्थादिया गुरुणोअदंसियापडि जति। खेत्तेपुरतोपासतोमग्गओवाआसन्नं गमणं करेति, आदिग्गहणातो चिट्ठणनिसीयणादी आसन्ने करेति । कालम्मि विवच्चासो नाम सेहो रातिनियस्स रातो वा वियाले वा वाहरमाणस्स अपडिसुणेत्ता भवति । विणयेण पडिंसुणेयव्वं । तस्स पुण विनएण अपडिसुणेमाणस्स उस्सुत्तं भवति, तेन विवच्चासो भवति । भवे जंगुरू भणति तं न पडिवज्जति, अपडिवजंते य मिच्छा भवति । [भा.२६४३] काले उ सुयमाणे, अपडिसुणेतस्स होति आसयणा । मिच्छादिफरुसभावे, अंतरभासा य कहणा य॥ चू-“काले"त्ति रातो वा वियाले वा गुरुणो वाहातस्स सुणेतो वि असुणेतो विव अच्छति। एसा कालासादणा । इदानं भावासादणा - मिच्छा पडिवत्तितो भावे त्ति हिसि त्ति वत्ता, किं तुम ति वा, फरुसंभणाति, गुरुणो वा धम्मकहं कहेंतस्स अंतरभासा एसा भावासायणा ॥ दव्वादिएसुचउसु वि इमो अविनयदोसो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy