SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ उद्देशक ः १०, मूलं-५८९, [भा. २६३१] चू-परिवयणं परिवातो अयसो अगुणकित्तणं इत्यर्थः । अहवा - इमो उवालंभो[भा.२६३२] जुत्तं नाम तुमे वायएण गणिया व एरिसं काउं। आयरिएण व होउं, काऊणं किं च काहामो ॥ खू-जुत्तमितियुज्यते योग्यंवा, नामशब्दः पादपूरणे, इदं, नेति निर्देशे, वाचको वा आयरियस्स वा होउं किं एरिसं काऊण जुजति । अह तुब्भे चेव मज्जायरवखगा होतुं करेह तो अम्हे किं काहामो ॥ सीदंते वा इमो उवालंभो[भा.२६३३] अहवा न मज्ज जुत्तं, भदंत एयारिसाणि वोत्तुंजे । गुरुभत्तिं-चोइतमणो, भणामि लज्जं पवहिऊणं॥ [भा.२६३४] वरतर मए सि भणितो, न यावि अन्ने पच्चुवालद्धे । छन्ने मम वेण्णप्पं, भणेज्ज अन्नो पगासेंतो ।। खू-अहंतेपच्छण्मे दोसपच्छायणंकरेंतोभणामि, अन्नो पुणदोसकित्तणं करेंतो बहुजणमज्झे भणेज्ज, तेन वरतरं मए सि भणितो॥ एवं भणिज्जंतो जति रूसेज तो इमं भण्णति[भा.२६३५] तुम्हे मम आयरिया, हितोवएसि त्ति तेन सीसोऽहं । एवं वियाणमाणा, न हुजुञ्जति रूसिउं भंते ।। घू-जेण मे हितोवएसं देह तेन तुब्बे ममं आयरिया, हिओवदेसिणो त्ति काउं अहं वि सीसत्तणं मे पडिवण्णो । किं च -जो जेण जम्मि ठाणम्मि ठावितो दंसणे व चरणेवा, सो तंतओ चुतं तम्मि चेव काउं भवे निरिणो । एवं वियाणमाणा तुब्भे किं रूसह ॥ [भा.२६३६] एमेव सेसएसुवि, तस्सेव हितट्ठिया वदागाढं। रागं कुसुंभओ मुयइन विहु अवकोइओ संतो।। चू- एतं पायसो खिसंत-सीदंते भणति । “सेसेसु वि" अणप्पज्झादिएसु तस्सेव गुरुस्स हियट्ठता वदे आगाद्धं । अहवा - एयं आगाढवयणंच भदंते भणियं, सेसेसुवि उवज्झायादिएसु हियट्ठता वदे आगाढं । चोदगाह - जाणंतेहिं गुरु कहं आगाद भण्णति? उच्यते - कुसुंभगो अविकोवितो रागं जहा न मुंचति तहा गुरु वि एगंते जाव फुडोवदेसेण न विकोवितो ताव अनायारसेवणं न मुंचति ।। किं चान्यत्[भा.२६३७] वत्थु वियाणिऊणं, एवं खिसे उवालभेजा वा । खिंसा तु निप्पिवासा, सपिवासो हो उवालंभो ।। चू-आयरिय-उवज्झायादिया खर-मउयसज्झा वा रायमाइइड्डि-मंता एते वत्थु जाणिऊण खिसा उवालंभो वा पयुंजियव्यो । निट्ठरं निण्हेहवयणं खिंसा, मउयसिणेहवयणं उवालंभो॥ [भा.२६३८] खिंसा खलु ओमम्मी, खरसज्झे वा विसीयमाणम्मि । रायणिय-उवालंभो, पुव्वगुरु महिड्डि माणी य॥ चू-ओमे खरसझे खिंसा पउज्जति । रातिणिओ आयरिओ जेठो वा पुव्वं गुरू आसी सो य कम्मभारिययाए पासत्थादी जातो, उन्निक्खंतो वा, रायादिमहिड्डिओ वा, अनिड्विमं पिजोमाणी, एतेसु उवालंभो पयुजतिं ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003320
Book TitleAgam Suttani Satikam Part 16 Nishitha
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages412
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy